Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras

View full book text
Previous | Next

Page 426
________________ सम्मति० काण्ड ३, गा० ८-९ अथ द्रव्यगुणयोः कथञ्चिद्भिन्नाभिन्नतयैव प्रतीतेस्तावने कान्तालिङ्गितावेवेति यजिनानुगैरुररीकृतं तदसहमानानां मतमुत्थापयति- २७८ रूवरसगन्धफासा, असमाणग्गहणलक्खणा जम्हा । तम्हा दव्वाणुगया, गुणत्ति ते केइ इच्छंति ॥ ८ ॥ 46 4 ' रूपरसगन्धस्पर्शाः 64 रूवरसगन्धफासा >> असमाणग्गहण लक्खणा जम्हा यस्मादसमानग्रहणलक्षणाः । यमहमद्राक्षं तमेव स्पृशामीत्यनुसन्धानाद् दार्शनं स्पार्शनश्च घटादिद्रव्यमित्यादिव्यवहाराच द्वीन्द्रियग्राह्यत्वं घटपटादिद्रव्यस्य रूपरसादेवक्षुरादिप्रतिनियतेन्द्रियजन्यप्रत्यक्षगोचरत्वमित्येवं द्रव्याद्गुणा असमानग्रहणाः, तथा संयोगजनकतावच्छेदकजातिमत्रं विभागजनकतावच्छेदकजातिमचं जन्यसञ्जनकतावच्छेदकजातिमत्त्वं वा द्रव्यस्य लक्षणम्, द्रव्यत्वव्यापकतावच्छेदकसत्ताभिन्नजातिमध्वम्, सामान्यवच्चे सति कर्मान्यत्वे च सति निर्गुणत्वं वा गुणस्य लक्षणमित्येवं द्रव्याद्गुणा अपमानलक्षणाः, संवदति क्रियागुणवत्समवायिकारणम् ” । १-१- १५ इति द्रव्यलक्षणम् । द्रव्याश्रय्य - गुणवान् संयोगविभागेष्व कारणमनपेक्षः ।। १-१- १६ इति च गुणलक्षणम् । द्रव्यगुणभिनलक्षणप्रतिपादनपरं वैशेषिकसूत्रद्वयमपि । तथा च गुणा द्रव्याद्भिन्ना भिन्नप्रमाणग्राह्यस्वाभिलक्षणत्वाच्च, यो यस्माद् भिन्नप्रमाणग्राह्यो भिन्नलक्षणांश्च स तस्माद्भिन्नः, यथाजीवद्रव्यादजीवद्रव्यं घटादात्मा वेत्यनुमानेन गुणानां द्रव्याद्भिन्नत्वे सिद्धे यत्स्यात्तदाह4 तम्हा दवाणुगया गुणत्ति' तस्माद्द्रव्यानुगता गुणा इति द्रव्यमनुगता द्रव्यानुगता द्रव्याश्रिता गुणा इत्यर्थः, ' ते केt इच्छन्ति ' ते केचन वैशेषिकाद्यास्स्वयूथ्या वा सिद्धान्ततत्रमजानाना इच्छन्ति-अभ्युपगच्छन्ति ॥ ८ ॥ चात्र तन्मतनिशचिकिर्षयाऽऽह— " दूरे ता अण्णत्तं, गुणसद्दे चैव ताव पारिच्छं । किं पज्जवाहिए होज, पज्जवे चेव गुणसण्णा ॥ ९ ॥ 66 दूरे ता अण्णत्तं ' दूरे तावद् अन्यत्वं, गुणगुणिनोरेकान्तेन भिन्नत्वम्, असम्भावनीयमिति यावत्, 'गुणसद्दे चैव ताव पारिच्छं " गुणशब्द एव तावत्पारीक्ष्यम्, कथं पारीक्ष्यमित्याशङ्कायां तत्स्वरूपमाह - " किं पञ्जवाहिए होज पजवे चैत्र गुणसण्णा " किं पर्यायाधि के पर्यायाद्भिने गुणसंज्ञा गुणशब्दो भवेत्, किं वा पर्याय एव, अत्र 'पञ्जवे वा विगुणसण्णा' इत्यपि पाठः । वा विकल्पे, उत पर्यायेऽपि गुणसंज्ञा गुणशब्दः प्रवर्त्तते, अर्थात् पर्यायाद्भिने गुणात्मकेऽर्थे गुणशब्दः प्रवर्तते, किंवा पर्याय एव । गुणशब्दवाच्यः पर्यायाद्भिन्नो गुणात्मकोऽर्थः किं वा पर्याय एवेति विवेचनार्हमिति भावः । ननु पूर्वो केन भिन्नप्रमाणग्राह्मत्वभिन्नलक्षणत्वहेतुद्वयेन गुणा द्रव्याद्भिन्ना इति सिद्धे गुणशब्दः गुणात्मक " Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556