Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras

View full book text
Previous | Next

Page 443
________________ १९५ सम्मति० काण्ड ३, गा० २७ 44 दबट्टयाए सासया पजवढ्याए असासया असासया " इत्येवमनेकान्तप्रतिपादकस्य इत्येवं चैकान्ताभिधायकस्याऽविरोधेन सिद्धो भवति । खण्डखाद्ये -- देशेन देशदलनं भजनापथे तु, स्वच्छासने निजकरेण मलापनोदः । व्याघातकृन्न भजना भजना जनाना, मित्थं स्थितौ शबलवस्तुविवेकसिद्धिः॥४२॥ "Aho Shrutgyanam" ?? , इति श्लोकटीकायामित्थमुक्तम् - भजनामजना स्याद्वादेऽपि स्याद्वादः, न व्याघातकृत् न स्याद्वादलक्षणक्षतिकृत्, एकत्र धर्मिणि प्रतिधर्मं सप्तधर्मप्रकारकबोधजनकतापर्याप्तिमद्वाक्यत्वस्य स्याद्वादलक्षणस्य प्रतिभङ्गमेकधर्मावधारणत्वरूपनयत्वेऽप्यविरोधात् । तदाह समन्तभद्रः - अनेकान्तेऽप्यनेकान्त इत्यादि, प्रमाणत्वमाश्रित्याने कान्तः नयत्वमाश्रित्य चैकान्त इत्येतदर्थः । यदि च स्यादस्त्येवेत्यादिसप्तमङ्गयात्मक महावाक्ये स्यात्पदस्थ वाचकत्वपक्षे बुद्धिविषयावच्छेदकावच्छिन्नत्वमेव तदर्थः, तदा सामान्यतोऽवच्छेदकला मे विशेषतस्तजिज्ञासायां तदनन्तरं स्वद्रव्यापेक्षयाऽस्त्येवेत्यादिरेकान्तेन नयवाक्यप्रयोग इति तस्यापि प्राक्तननेकान्तसापेक्षत्वेनानेकान्ताऽनेकान्तत्वं परिभाषते, अत एव नानवस्था, तृतीयचतुर्थाने कान्तयोः प्रथमद्वितीययोरेव विश्रामात्, अन्योन्याश्रयस्तु प्रामाणिक इति बहवः । विशेषतोऽवच्छेदकजिज्ञासाया अपि सप्तविधाया औत्सर्गिकत्वात् भङ्गद्वयप्रयोगस्य च व्युत्पन्नापेक्षत्वात्, सामान्यविशेषभावेन सप्तभङ्गीद्वयविश्रामे तदादिवत् स्यात्पदेन लब्धस्यार्थस्य विवरणेन स्पष्टत्वार्थं वोचरप्रयोगान्न दोषस्पर्शोऽपीति च यमित्यादि । अत्र प्रमाणत्वमाश्रित्येत्यादेरयमर्थः - स्याद्वादः प्रतिभङ्गमेकधर्मावधारणरूपत्वेन नयात्मकः, सप्तभङ्गयपेक्षया तु सप्तधर्मावधारणरूपत्वात् प्रमाणरूपः, अतो नयत्त्रप्रमाणत्वोभयधर्मशालित्वात् स्याद्वादोऽपि स्याद्वादरूप इति । अस्मिन् कल्पेऽवच्छेदकस्य सङ्कोच. विकास भावेनैकान्तत्वानेकान्तत्वविचारणा न कृता, यदि चेति कल्पे तु तथाविचारणा कृतेति विशेषः । अयम्भावः -- स्यादस्त्येवेति मङ्गे स्यास्पदस्य वाचकत्वपक्षे बुद्धिविषयत्वेन रूपेण स्वद्रव्यादीनां चतुर्णामप्युपसग्रहादने कावच्छेदकमुखेनावच्छेद्य प्रतिपादनादनेकान्तत्वम्, विशेषावच्छेदकजिज्ञासया प्रतिपाद्यमाने च स्वद्रव्याद्यपेक्षयाऽस्त्येवेत्यादिभङ्गे प्रतिनियतावच्छेदक विशेष मुखेनावच्छेद्यप्रतिपादनादेकान्तत्वमिति कृत्वा स्यादस्त्येवेत्यादि सप्तवाक्यापेक्षयाऽनेकान्तः स्वद्रव्याद्यपेक्षया स्यादस्त्येवेत्यादिसप्तभङ्गापेक्षयैकान्त इत्यनेकान्ते सामान्यतोऽवच्छेदकावच्छेदेनास्तित्वाद्यभिधायकस्य तत्तद्भङ्गस्यावच्छेदकांशे- नेकान्तत्वं विशेषतोऽवच्छेदकावच्छेदेनास्तित्वाद्यभिधायकस्य तत्तद्भङ्गस्यावच्छेदकांशे एकान्तत्वमित्येवमनेकान्तस्यैकान्तत्वो भय धर्म योगादनेकान्तता, पूर्व स्यादस्त्येवेत्यादिसप्तभङ्गथास्सामान्यतोऽवच्छेदकमादाय सप्तधर्मज्ञानम्, ततश्च सामान्यज्ञानाद्विशेषजिज्ञासया स्वद्रव्याद्यपेचया स्यादस्त्येवेत्यादिसप्तभङ्गीप्रवृत्तिः, तत्प्रवृत्या च प्रथमसप्तभङ्गयात्मकाने

Loading...

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556