Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras

View full book text
Previous | Next

Page 457
________________ सम्मति• कार , गा• ३५ मिनप्रतियोगिकानामुत्पादादित्रयाणामभिन्नकालत्वेनैकरूपस्वात्तदभि द्रध्यमेकस्वमावश ने नानास्वभावम् , अत एवोत्पादादयस्त्रयोऽपि द्रव्यादर्थान्तरमनान्तरश्न, उत्पादादित्रिभ्यो वा द्रव्यमर्थान्तरमनन्तर त्याह-" अत्यंतरं अनत्थंतरं च दवियाहि णायद्या" इति । अथ प्रमाणाधीना प्रमेयसिद्धिरित्युत्पादादयस्त्रयोऽप्येककाला विभिनकालाश्चत्यत्र कि मणि मिति चेत् , उच्यते,तत्रोत्पादविनाशयोरेककालतायां सिपाधयिपितायां उत्पादविनाशौ परस्पर मेककाली स्वात्मत्वाऽपृथग्भूतत्वात् , एकक्षणवर्येकरूपवदित्यनुमानमेव प्रमाणम्, न चोत्र हेतुस्स्वरूपासिद्धः, यतो न हि उत्पादविनाशयोः स्वात्मा भियते, यथैकस्मिमेकक्षणवर्तिनि रूपे विभागामावात् स्वात्मलाभकाल एवेकः कालो नान्यः समस्ति, यच्चैककालं न भवति तदेकमपि नियमेन न भवति, यथा गवाश्वयोर्जन्मविनाशाविति । एवं धौव्यात्मकस्य द्रव्यस्योत्पादविनाशाम्यां सहाभिनकालत्वसाधनाय धौव्यात्मकं द्रव्यमुत्पादविनाशकंकाल स्वात्मत्वापृथग्भूतत्वादित्यनुमानम् , उत्पादविनाशयोर्द्रव्येण सहाभिनकालत्वसाधनाय उस्पादविनाशौ द्रव्यैककालौ स्वात्मत्वाऽपृथग्भूतत्वादित्यनुमानश्चानुसन्धेयम् , उभयत्रैकक्षणवर्येकरूपवदेवेति दृष्टान्तो वाच्यः, न च सिद्धसाधनादुक्तानुमानानवतार इत्याशयम् , एकान्तवादिभिस्तेषां मित्रकालतया विमिन्नतयैव चैकान्तेनाभ्युपगमेन तान् प्रत्येवोक्तानुमानप्रयोगात् । नन्वेवं सत्युक्तहेतोस्स्वरूपासिद्धिदोषोपेतत्वमेव, एकान्तवादिमिरुत्पादविनाशयोः परस्परं धोव्यात्मकद्रव्यस्यापि च ताभ्यां सह, तयोश्च द्रव्येण सह स्वात्मत्वापृथग्भावस्यानङ्गीकारादित्यपि न चाशनीयम् । यदेव सर्पद्रव्यमुत्फणाकारेणोत्पद्यते तदेव च विफणाकारेण विनश्यति तदेव चोत्फणाकारविफणाद्याकारानुगतोर्वतासामान्यस्वरूपेण नुवमिति य एव सर्पद्रव्यात्मा पूर्व विफणाकारेणाऽऽसीत् स एवोत्फणाकारेणोत्पन्नोऽस्तीति सर्पद्रव्यात्मैवोभयाकारः, यतो न हि विफणाकारकाले यस्सर्पद्रव्यात्मा स नोत्फणाकारकाले, अनुभवविरोधात् । अत एव वस्तुमात्रं न केवलद्रव्यरूपम् , उत्पादव्ययरूपपर्यायस्वरूपत्वस्यापि तत्र सद्भावात् , नापि केवलोत्पादच्य यरूपपर्यायकरूपं, पूर्वापरपर्यायानुस्यूतधौव्यास्मकेंद्रव्यस्थमावत्वस्यापि सद्भावात् , किन्तविभक्तद्रव्यपर्यायोमयसंसर्गात्मकत्वात् जात्य: न्तरम, अतएव "अंत्येक यो मवेदोषो द्वयोर्मावे कथं न सः" इति न दोषापत्तिरपि । उक्तन “नान्वयो भेदरूपत्वान्न भेदोऽन्वयरूपतः।। मुद्रेवद्वयसंसर्ग-वृत्तिर्जात्यन्तरं घटः ॥ १॥" इति तथा च सर्पस्यापि प्रमाणार्पणया परस्परानुस्यूतद्रव्यपर्यायोमयरूपेण परस्परसाकाही. त्पादव्ययध्रौव्यात्मकत्वमिति तदभिन्नाभिनस्य तदमिन्नत्वमिति नियमेन विफणाकाराभिम. सर्पद्रष्यामिनस्योत्फणाकारस्य विफणाकाराऽमिन्नत्वं ततश्च स्वात्मत्वाऽपृथग्भाव उभयावस्थस्य सर्पस्य सिद्ध इति इतोर्न स्वरूपासिद्धिदोष इत्युक्तहेतुनैककालत्वसिद्धौ ततोऽ. नन्तिरताप्युत्पादविनाशयोस्सिस्यत्येव, अत्रानुमानप्रयोगश्चैवम्-भिन्नापेक्षावृत्पादविनाशी "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556