Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras
View full book text
________________
अम्मति माह ३, गा० ४१-४२ एकक्षणेऽप्यनन्तानामुत्पादानां तदन्यूनानतिरिक्तसङ्खथकविगमानां तन्नियतस्थितीनां च सम्भवात् । तदेवाह
एगसमयम्मि एगदवियस्स बहुया वि होति उप्पाया। उप्पायसमा विगमा ठिई उ (ठिइओ) उस्सग्गओ णियमा ॥४१॥
'एगसमयम्भि' एकसमये-एकस्मिन् क्षणे 'एगदवियस्स' एकद्रव्यस्य 'बहुया वि होति उप्पाया' बहवोऽपि भवन्त्युत्पादाः । उप्पायसमा विगमा' उत्पादसमा उत्पादसमसङ्घयका विगमाः पूर्वपर्यायविनाशा अपि तदैव भवन्ति, तद्व्यतिरेकेणोत्पादासम्भवात् , 'ठिई उ उस्सग्गओ णियमा' अत्र तुशब्दस्याप्यर्थकत्वात्स्थितिरपि उत्सगतो नियमात्, स्थितिरपि उत्सर्गतस्सामान्यरूपतया अन्वितरूपेण तथैव नियता, स्थितिरहितोत्पादव्यया. सम्भवात् , तत्सम्भवे वा शशशृङ्गादेरप्युत्पत्तिव्ययप्रसङ्गस्यादिति । अत्रैकक्षणेऽप्यनन्तानामुत्पादानां तत्समानां विगमानां तन्नियतस्थितीनां च सम्भवादिति शास्त्रवार्तासमुच्चयटीकोक्तेरनन्तोत्पादव्ययवत्तत्समसङ्खथकस्थितयोऽप्यनन्ता एकक्षणे एकर्मिणि सम्भवन्तीति सिद्धं भवति, तत्सङ्गतिः प्रकृतगाथोक्तजात्येकवचनान्त "ठिई" इतिपदमहिम्ना कर्तव्या, यतस्तसत्पर्यायोत्पादावच्छिन्ना तत्तत्पर्यायविगमावच्छिन्ना च स्थितिर्भिमा भिन्नैव विशेषण मेदेन विशिष्टस्यापि मेदादित्युत्पादव्ययनियतत्वेन तत्समसङ्ख्यकस्थितयोऽपि नियमावन्तीति । 'ठिइओ उस्सग्गओ णियमा' इत्येवं पाठे तु तस्य चायमर्थ:-स्थितय उत्सर्गतो नियमात् , यद्यपि पूर्वोत्तरपर्यायेपूर्वतासामान्यद्रव्यस्यानुगतत्वात्तदात्मकसामान्यरूपतया स्थितिरेकैव, तथापि तत्तत्पर्यायोत्पादावच्छिना तत्तत्पर्यायविगमावच्छिन्ना च स्थिति. मिमा भिन्नैव, विशेषणभेदेन विशिष्टस्यापि भेदादित्युत्पादव्ययनियतत्वेन तत्समसङ्खथकस्थितयोऽपि नियमावन्तीति भावः ॥ ४१ ।। ___ एकक्षणावच्छिन्नसंयोगविभागजानन्तोत्पादतावनाशकिर्मीरितधौव्यकस्वभाववस्तु दृष्टान्तद्वारेण विनिश्चेतुमाह
काय-मण-धयण-किरिया-रूवाइ-गई विसेसओ वावि ।
संजोयभेयओ जाणणा य दवियस्स उप्पाओ ॥ ४२ ॥ कायेति-यदेवानन्तानन्तप्रदेशिकाहारमावपरिणतपुद्गलोपयोगोपजातरसरुधिरादिपरिणतिवशाविर्भूतशिरोऽल्याद्यङ्गोपाङ्गमावपरिणतस्थूल-सूक्ष्म-सूक्ष्मतरादिभेदभिन्नावयवात्मकस्य कायस्योत्पत्तिस्तदैवानन्तानन्तपरमाणूपचितमनोवर्गणापरिणतिपरिणतमनस उत्पादोऽपि, तदेव च वचनस्यापि काययोगाकृष्टभाषावर्गणापरिणतिप्रतिलब्धवृत्तिरुत्पादः, तदैव च काया
"Aho Shrutgyanam"

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556