Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras
View full book text
________________
अम्मति० काम , मा. कदम गन्यश्चमेदस्य ब्रह्मत्वावच्छेदेन तदमेदस्य चाविरोध औपनिषदामिमतोऽपि नं. स्वादिति भावः ।। ३६ ॥
अथ यथा भिन्ननिरूपितानामुत्पादादित्रयाणामेककालीनानामेकद्रव्याभिमानां परस्परस्वरूपत्वमिति हेतोस्तदन्तर्गत प्रत्येकमेकैकं रूपमुत्पादादित्रयात्मकम् , अन्यथा तदसत्वापश्या वस्तु अनेकान्तात्मकम् उत्पादव्ययध्रौव्यात्मकसल्लक्षणशालित्वात् ,यमेवं तन्मेवम् , वियत्कुसुमवदित्यनुमाने वस्त्वात्मकपक्षकदेशे उत्पादे व्यये ध्रौव्ये चैकैकस्मिन् हेतोरमावेन भागासिद्धिस्स्यात् , तथा भूतवर्तमानभविष्यत्कालत्रययोगेनाप्येकैकं रूपं त्रिकालतामासादयतीति प्रतिपादयितुमाह
उपजमाणकालं उप्पणं ति विगयं विगच्छंतं ।
दवियं पण्णवयंतो तिकालविसयं विसेसेइ ॥ ३७॥ 'उप्पञ्जमाणकालं ' उत्पद्यमानकालमित्यनेनाद्यसमयादारभ्योत्पत्यन्तसमयं गावदुत्पद्यमानत्वस्येष्टत्वाद्वर्तमानमविष्यत्कालविषयं द्रव्यमुक्तम् , ' उप्पण्णं ' उत्पनमित्यनेन त्वतीतकालविषयम् , एवं विगयं' विगतमित्यनेनातीतकालविषय, “विगच्छंत' विगच्छदित्यनेन च वर्तमानमविष्यत्कालविषयं द्रव्यमुक्तम् , ततश्चोत्पद्यमानमुत्पन्नं विगतं विगच्छन् "दवियं पण्णक्यंतो" द्रव्यं प्रज्ञापयन् प्रज्ञस्तद् विसेसेह' विशेषयति विशिनष्टि, कथं ? 'तिकालविसयं ' त्रिकालविषयं यथा भवतीत्येवं गाथार्थः । भावार्थस्त्वयम्-यद्यपि निश्यनयेनैकस्मिन्नेव कार्योत्पत्त्यनुकूलव्यापारान्त्यसमये कार्योत्पत्तिरिति स एव कार्योत्पत्तिकाल: " भतिर्येषां क्रिया सैव कारणं सैव चोच्यते " इति वचनात , तथापि व्यवहारनयेन दीर्षः क्रियाकाल आंशिककार्यक्षणकोटिविषयोऽभ्युपगता, तथा च तस्मिन् दीर्षे कार्योत्पत्तिकाले विवक्षितकार्यस्य यस्मिन् समये वर्तमानपर्यायोत्पत्तिस्तस्मिन्नेव समयेऽतीतपर्यायविनाशः, विनाशपूर्वकत्वादुत्पत्तो, उत्पतिविनाशक्रिये निराधारे न सम्भवत इति तदाधारद्रव्य. स्थितिरपि तदाऽभ्युपगन्तव्येत्येवममिन्नकालानामुत्पादादित्रयाणां प्रत्येकमेकपर्मिसंसर्गि: तया त्रैकाल्यं तेन नयेन प्रतिपाद्यते, तथाहि-पट उत्पद्यमानकाले प्रथमतन्तुप्रवेशे उत्पद्यमान एव किञ्चिदशेनोत्पन्नो भवति तत्रोत्पद्यमानत्वं तस्य प्रथमवन्तुप्रवेशकालादारभ्य पट उत्पद्यत इत्येवं व्यवहारदर्शनात्प्रसिद्धमेव, उत्पनत्वं तूपपच्या प्रसाध्यते, तथाहिउत्पद्यमानः पट: प्रथमतन्तुप्रवेशकालावच्छेदेन किञ्चिदंशेन नोत्पमश्वेत्तदाऽऽद्यक्रियाया वैयध्ये स्यात्, यथा चाधक्रियया नोत्पन्नस्तथैवोत्तरक्षणेष्वप्युत्तरक्रियाभिनोत्पमस्स्यात्, को झुत्तरक्षणक्रियाणां विशेषो ? येन प्रथमया नोत्पमस्तदुत्तराभिस्तूत्पत्स्यते, अतः सर्व दैवानुत्पचिप्रसङ्गा, दृष्टा चोत्पत्तिा, अन्त्यतन्तुप्रवेशे पटस्य दर्शनात् । न च तन्तुसंयोगः स्यैव पटत्वावच्छिदं प्रत्यसमवायिकारणत्वात्तन्तुक्रियया तन्तुद्वयसंयोगे द्वितन्तुकपढोस्पतिः,
"Aho Shrutgyanam"

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556