Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras

View full book text
Previous | Next

Page 455
________________ सम्मति० काम , पा० १४ ३०७ मोत्पत्तः पटकाले तन्तुप्रतीतिर्न स्यात् , नष्टस्यातीतवदग्रहणादिति वाग्यम् , यत्र पटस्य समुदिततत्तसन्त्ववयवास्ततो विभक्तास्तत्र समुदयविमागलक्षणपटविनाशस्य पटारमकप्रतियोगिप्रतीतिविरोधित्वेऽपि यत्र विभक्तानां तन्तूनां या संयुक्तावस्था तद्रपपटात्मकार्थान्तरमावलक्षणविनाशस्तेषां तत्र विभक्ततया तन्तूनां विनाशेऽपि संयुक्ततया तेषामविनाशासदप प्रतियोगिप्रतीत्यविरोधित्वाद , पटकाले तन्तुप्रतीतिमावाद , एवं मृत्पिण्डस्य विनाशो घट. रूपार्थान्तरमावलक्षणो विज्ञेयः। न चैवं तह तद्विनाशे मृत्पिण्डप्रादुर्भावप्रसक्तिः, पूर्वोत्तरावस्ययोस्स्वभावतोऽसङ्कीर्णत्वात् , वर्तमानकालावच्छिमवस्त्वन्तररूपेऽतीतकालावच्छिन्नरस्त्वन्तरस्यापादयितुमशक्यत्वात् , अतीतस्य च वर्तमानत्वायोगात् । न च "आगाप्लाईगाणं तिण्हं परपञ्चओ नियमा" इत्युक्त्याऽऽकाशादित्रयाणामुत्पादव्यययोः परनिमित्त. कत्वातावौपचारिको स्यातामिति वाच्यम् , “ उप्पजेह वा धुवेइ वा विगमेह वा " इति त्रिपद्या भगवतोत्पादादित्रयात्मकतया जगत्स्वरूपमविशिष्टमेवोक्तमिति परमार्थभूतोत्पाद. व्ययशून्यं ध्रौव्यं न च कुत्रापि सम्भवतीति यत्र परमार्थभूतं ध्रौव्यं तत्र नियमेन पारमा र्थिकावुत्पादव्ययो, यथा पुद्गलजीवयो, परमार्थभृतं धौव्यश्चाकाशादिषु त्रिविति तत्रापि नियमेन पारमार्थिको तात्रभ्युपगन्तव्यौ, अन्यथा त्रिपद्या प्रतिपादितं यदुत्पद्यते यद्व्येति यञ्च ध्रुवं तत्सदिति सल्लक्षणं सिद्धं न स्यात् , सदात्मकलक्ष्यैकदेशे आकाशादावेव तदसगाते, सत्रोत्पादव्यययोरौपचारिकत्वेनासद्पत्वेन भवताऽभ्युपगमात् । अथोपचारो व्यवहारमूलक इति तत्सिद्धौ तौ तत्रेति चेद्, व्यवहारः प्रामाणिकोप्रामाणिको वा, आधश्चेत्तोऽनायासेन तौ पारमार्थिको सिद्धौ, प्रामाणिकव्यवहारस्यागममूलकत्वात् । द्वितीये सल्लक्षणमाकाशादा. वव्याप्तं स्यात् , तस्माद् व्यवहारतो नित्यस्याकाशादेरनित्यस्य च प्रदीपादेः स्याद्वादशैल्या द्रव्यार्थिकपर्यायार्थिकनयापेक्षया कथश्चिन्नित्यानित्यतयैव सिद्धस्तदपेक्षया वस्तुमात्रं पारमा. थिकोत्पादव्ययध्रौव्ययुक्ततयैव सदित्याकाशादित्रयमपि तदूपतयैव सदिति व्यवस्थितम् । स्थितिश्चाविचलितस्वभावरूपत्वाम विभक्ता शास्त्रकारेणेति ।। ३४ ॥ __ अथाऽत्रोत्पादव्ययस्थितयः किं मिनकाला अभिनकालाश्च सन्ति न वेति चेत्, सन्तीति नमः। तथाहि-एकप्रतियोगिनिरूपितत्वेन तद्विशिष्टद्रव्यनिरूपितत्वेन वोत्पादव्ययस्थितीनां भिन्नकालता, यथा घटोत्पादसमये घटविशिष्टमृदुत्पादसमये वा न तद्वि. नाशः, अनुत्पत्तिप्रसक्तेः। नापि घटविनाशसमये घटविशिष्टमृद्विनाशसमये वा तदुत्पत्तिः, अविनाशप्रसक्तेः। न च तत्प्रादुर्भावसमय एव तत्स्थितिः, तद्रूपेणावस्थितस्यानवस्थाप्रसत्या प्रादुर्भावाऽयोगात् । अतो द्रव्यादर्थान्तरभूतास्ताः, भिन्नकालत्वेन नानास्वभावानों तासामेकद्रव्यरूपत्वाऽयोगात् । भिन्न प्रतियोगिनिरूपितत्वेन तद्विशिष्टद्रव्यनिरूपितत्वेन वाऽभिन्नकालता तासां, यथा कुशूलतद्विशिष्टमुन्नाशघटतद्विशिष्टमृदुत्पाद-मृत्स्थितीनाम् । अतो द्रव्यादनन्तरभूतास्ता, अमिनकालत्वेनैकरूपत्वादिति प्रतिपादनायाह "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556