Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras
View full book text
________________
समातिर काण्ड , गा० ३४ नित्यत्वे च तेष्वप्यवगाहायुपग्रहकारिस्वभावत्वेनकत्विक उत्पादः कथशिडावेनैव, न स्वेकान्तेन । नन्वाकाशादित्रयाणामवगाहाद्युपग्रहकारिस्वभावतयोत्पादोऽवगाहावगाहकाभ्यां तारशस्वमावस्याऽऽत्मलाभलक्षणः, तस्य त्वेकमात्रनिवन्धनत्वामावादकत्विकत्वमेव न साटत इति व्युत्पचिनिमित्ताऽभावात्कथमैकत्विक इति संज्ञा तत्र युक्तेति चेत्, उच्यते, आकाशेऽवगाहकानुप्रवेशेवगाहोपष्टम्भकत्वस्वमावस्योत्पत्तिरभिव्यक्तिरेव, सा च ताहा. स्वभावस्याऽऽकाशगुणत्वादाकाशगतेव, तजनकत्वादवगाहकमवयाहोपष्टम्भकत्वस्वमावस्य म्याकमेव, नोत्पादकम् , व्यञ्जकचाकाशादन्यदेव भवति व्यङ्गयाद् घटादेवि प्रदीपादि, इत्थं चाभिव्यकेराकाशव्यतिरिक्ताऽवगाहकमात्रनिमित्तकत्वादेकत्विकत्वमेवेति तत्रैकत्विक इति संज्ञा युक्तैव, एवं धर्मास्तिकाये तत्तजीवपुद्गलगतौ सत्यां तदुपग्रहदायित्वस्वमावस्यो. त्पत्तिरभिव्यक्तिरेव, सा चोक्तस्वभावस्य धर्मास्तिकायगुणत्वाद्धर्मास्तिकायगतैव, तजनकत्वाद्गन्द्रव्यं गत्युपग्राहकत्वस्वभावस्य व्यञ्जकमेव, नोत्पादकम् , इत्यं चाभिव्यक्तेधर्मास्ति. कायव्यतिरिक्तगन्तद्रव्यमात्रनिमित्तकत्वाचल्लक्षणोत्पाद ऐकत्विका, एवमधर्मास्तिकायेऽपि स्वयमेव छेयम् , नन्वेवं तीनैकत्विक उत्पादः कथमिति चेत्, तदप्युच्यते, आकाशस्य तत्त. स्पुद्गलजीवावगाहनादायित्वस्त्रमावत्तयोत्पादोऽवगाहावगाहकद्वयसमुदायजन्यत्वात् , धर्मास्तिकायस्य च तत्तत्पुद्गल जीवगत्युपयाहकत्वस्वभाववत्तयोत्पादो गन्तृधर्मास्तिकायद्रव्यद्वयसमुदायकार्यत्वात् ,अधर्मास्तिकायस्यापि च तत्तत्पुद्गल जीवस्थित्यनुग्रहहेतुत्वस्वभावरूपेणोत्पा. दस्थात्रधर्मास्तिकायद्रव्यद्वयसमुदायअन्यत्वाचान कत्तिका, तत एव समुदायजनित इत्यपि च गीयते सैद्धान्तिकैः । विवेचितश्चैतत्तत्वार्थत्रिसूच्या विस्तरार्थिमिस्तत एवावसे यम् ॥ ३३ ॥ उत्पादवद्विगमोऽपि तथाविध एवेत्याह
विगमस्स वि एस विही, समुदयजणियम्मि सो उ दुवियप्पो। .
समुदयविभागमेतं, अत्यंतरभावगमणं च ।। ३४ ॥ " विगमस्स वि एस विही" विगमस्यापि नाशस्यापि एष विधिः, प्रायोगिका वैससिकश्रेति मेदद्वयम् , तहयातिरिक्तस्य वस्तुनोऽभावात् , पूर्वावस्थाविगमन्यतिरेकेणोद. रावस्थोत्परपऽनुपपत्तेः, तत्राद्य आत्मव्यापारानिष्पना, द्वितीयस्तु जीवव्यापारनिरपेक्षः। ननु विनाशो निर्हेतुका प्रतियोग्यतिरिक्तभावान्तरानपेक्षत्वादित्यनुमानेन विनाशस्य निर्हेतु. करवे सिद्धे कालान्तरे हेतुमपेक्ष्य जायमानो प्रायोगिकविनाश एव नास्तीति भेदद्वयस्यैवासिद्धिरिति वाच्यम् , मुद्रादिना पटो विनष्ट इति प्रात्यक्षिकप्रतीतिबलादेव विनाशस्य सहेतुकत्वे सिद्धे उक्तानुमानस्य बाधितत्वात् । ननु भारस्वहेतोरेवोत्पद्यमानस्तादृशो भवति, बेनोत्पत्तिसमनन्तरमेव विनश्यतीति, अयुक्तमेतत् , प्रतिज्ञामात्रत्वात् , क्यमपि मो-भाका
"Aho Shrutgyanam"

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556