Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras
View full book text
________________
सम्मतिः काण्ड ३, गा०. २४ ...
ते दवत्यंतरभूआ गुणा मुत्ता मुत्ता व होजा' ते तव, मत इति शेषः । द्रव्यार्थान्तरभूता गुणा मूर्ता अमूर्ता वा भवेयुः, अथवा द्रव्यार्थान्तरभूतास्ते पूर्वोक्तलक्षणलक्षिता गुणा मूर्ती अमूर्ती वा भवेयुः, ते गुणाः किं मूर्ता अमूर्ती वेति भावः । 'जइ मुत्ता परमाणु नत्थि' यदि मूर्ताः यत्तदोर्नित्यसम्बन्धात्तर्हि परमाणवो न सन्ति न भवन्ति, मूर्तिमद्रूपाधापारत्वाद, अनेकप्रादेशिकस्कन्धयत् । अथ यद्यमूर्तास्तहि तेषामग्रहणम् , अमूर्त्तत्वात् , आकाशवदित्याशयेनाह-'अमुत्तेसु अग्गहणं' अत्र सप्तम्याः षष्ठ्यर्थत्वात् अमूर्तानामग्रहणमित्यर्थः, ततो द्रव्यगुणयोः कश्चिद्भेदाभेदावभ्युपगमनीयौ, अन्यथा प्रतीतिविरोष स्स्यात्, तथाहि-द्रव्यगुणयोर्यथाक्रममेकानेकप्रत्ययावसेयत्वात्कथश्चिद्भेदः प्रतीयते, कथश्चिदभेदोऽपि, रूपाद्यात्मना द्रव्यस्वरूपस्य रूपादीनां च द्रव्यात्मकतया प्रतीते, अन्यथा तदभावापतेः ॥ २४ ॥ - एतच विवक्षामात्रेणोच्यते, अन्यथा जात्यन्तरात्मके वस्तुनि भेदाभेदाधन्यतरकथाया एवासम्भवाद, न हि चित्रं वस्तु नीलपीताद्यन्यतरतया कथ्यते चर्च्यते वा, एकतरजिज्ञासया केवलं तथा प्रतीयत इति । एतदेवाह-'सीसमई इत्यादि । यद्वा यद्यप्याईतसिद्धान्तोक्तानेकान्ततत्वाभ्यासजन्यतद्विषयकपरिपुष्टबुद्धीनां सप्तमङ्गयात्मकप्रमाणवाक्यस्येव सप्त. विधजिज्ञासानिवर्त्तकसप्तधर्मप्रकास्कैकर्मिविशेष्यकाखण्डबोधजनकतापर्याप्तिमन्चादुत्सर्गतस्स्याद्वादरूपप्रमाणवाक्यस्य तथाऽनन्तधर्मात्मकवस्त्वेकदेशोऽपि स्याद्वादरूप एवेति हेतो. रितरधर्माप्रतिक्षेपितयाऽन्याशेषदेशसाकाङ्क्षकदेशबोधजनकानां स्याद्वादेकवाक्यतापत्रतत्त अयवाक्यानां चाभिधानमेवोचितम् , ताभ्यामेव यथार्थतत्चाधिगते, संवदति चात्र " प्रमाणनयैरधिगमः।" १-६ इति तचार्थसूत्रमपि, न वितरधर्मानपेक्षितपैकधर्ममात्रप्रतिपादकस्वतन्त्रतत्तनयवाक्यानाम् । एकान्ततचानामसद्रूपत्वेन तत्प्रतिपादकानां तेषां मिथ्यारूपत्वात् , तथापि स्याद्वादवाक्यात्मकप्रमाणवाक्यतजन्याशेषांशविशिष्टपरिपूर्णवस्तुविषय कनिराकासशाब्दबोधात्मकज्ञानविशेष कार्यकारणभावविज्ञानरूपा पा स्याद्वादव्युत्पतिस्वदर्थितया शिष्याणामंशमाहिषु नयवादेष्वप्यपवादतः प्रवृत्तिरुचिव, न हि प्रत्येकतत्तदंश. ज्ञानामावे निखिलांशविशिष्टार्थनानं भवितुमर्हतीत्यशेषांशविशिष्टार्थबोधे एकैकतत्तदंशविष. यकनयज्ञानानामपि हेतुत्वम् । ननु तदितराशनिरपेक्षतसदंशविषयकनयवादाना मिथोविरोधिनां तद्विषयाऽसत्यत्वेनायथार्थज्ञानजनकत्वात्तसतो मिथ्यारूपत्वादसत्यत्वेन तदुक्तयुस्याश्रयणं नोचितमिति चेद , सत्यम् , तथापि " असत्ये वर्मनि स्थित्वा, ततः सत्यं समीहते" इत्यादिन्यायेन शिष्यमतिविस्फारणार्थ तदुक्तयुक्त्याश्रयणमपि न्याय्यम् , एकान्तविषयाऽसत्यत्वेन तत्प्रतिपादकानां सर्वेषां नयवादानां स्वरूपतोऽसत्यत्वेऽपि स्याद्वादव्युत्पादकतया फलतः सत्यवादित्याशयेनाह
"Aho Shrutgyanam"

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556