Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras

View full book text
Previous | Next

Page 405
________________ सम्मति० काण्ड २, गा० ४३ • पूज्य श्रीजिन भद्रगणिक्षमाश्रमणाः प्रतिपादयन्ति - यद्यपि चेतनालक्षणसामान्यात्मना केवलोपयोगलक्षणसामान्यात्मना वा केवलज्ञानकेवलदर्शनयोरैक्यमेव तथापि सामान्यविशेषभेदग्राहितया तदुभय भेदग्राहकवैशेषिकनैयायिकमतप्रकृतिव्यवहारनयापेक्षया केवलज्ञान केवलदर्शन सूत्राभिप्रायमुररीकुर्वन्तो व्यवहारनयाभ्युपगत भेदान्यतत्त्वभागे औदासीन्यं भजमानाः तदभ्युपगतभेदमात्रस्य प्रस्तुतोपयुक्तत्वात्तं प्रधानीकृत्य एकसमयावच्छिन्नोत्पत्तिक केवलज्ञान केवल दर्शनभेदं जगदयक्रमाब्जश्री मल्लवादिन ऊचुः - " सदेव सौम्येदमग्र आसीत्, एकमेवाद्वितीयम् नेह नानास्ति किञ्चन " इत्यादिश्रुत्या घटः सन् पटस्सन्नित्याद्यनुगतप्रत्ययगोचरीभूतेन सत्त्वेन रूपेणैकस्यैव सर्वजगतो घटत्व पटत्वाधुपाधिभेदेन यः काल्पनिकमेदो यद्वाऽखण्ड सच्चिदानन्दात्मकस्यैकस्यैव ब्रह्मणो मायावच्छिन्नत्वान्तःकरणावच्छिन्नत्वोपाधिभेदेन यः काल्पनिक मेदस्तद्राहिवेदान्तिमतप्रकृतिसङ्ग्रहनयापेक्षया केवलज्ञान केवलदर्शन सूत्राभिप्रायमभ्युपगच्छन्तः प्रवचनोपनिषद्वेदिमहातर्कवादिभगवच्छ्री सिद्ध सेनदिवाकराः, न तु व्यक्त्या भेदं, केवलज्ञानव्यक्तेरेकत्वात्, किन्तु ज्ञानत्वदर्शनत्वधर्मोपाधिभेदेनैकस्यापि केवलज्ञानस्य भेदं कथयामासुः, तथा चाविच्छिन्नश्रावचिकपरम्पराऽऽयाततत्तन्नयगर्भसूत्रतात्पर्यं स्वाम्युपगतार्थानुकूलत्वेन प्रतिसन्धाय प्रतिपद्मवतां त्रयाणामपि भूरिभगवतां मध्ये नॅकोऽपि स्वाभ्युपगतेऽर्थे भगवत्प्रणीतशास्त्रतात्पर्यari प्रतिसन्धायैव पक्षपातेन तमर्थ श्रद्धत्ते इति तत्र शास्त्रतात्पर्यवाधप्रतिसन्धानाभाववति विदुषोऽपि स्वरसवाहिभगवत्प्रणीतशास्त्रवाधितार्थश्रद्धानमाभिनिवेशिकम् " इति लक्षणासङ्गतेनैकस्मिन्नपि सूरिवरे आभिनिवेशिकमिध्यात्वप्रसङ्गः प्रतिपादितञ्चोक्तमतत्रयेऽपि तत्तन्नयापेक्षाभेदप्रयोज्यं प्रामाण्यं न्यायाचार्य श्री यशोविजयोपाध्यायैर्ज्ञानबिन्दौ— " प्राचां वाचां विमुखविषयोन्मेष सूक्ष्मेक्षिकायां, astoorat भयमधिगता नव्यमार्गानभिज्ञाः । तेषामेषा समयवणिजां सम्मतिग्रन्थगाथा, विश्वासाय स्वनयविपणिप्राज्य वाणिज्यवीथी ॥ १ ॥ भेदग्राहिव्यवहृतिनयं संश्रितो मल्लवादी, पूज्याः प्रायः करणफलयोस्सीनि शुद्धर्जुसूत्रम् । भेदोच्छेदोन्मुखमधिगतः सङ्ग्रहं सिद्धसेनः, (4 तस्मादेते न खलु विषमाः सूरिपक्षास्त्रयोऽमी (पि) ॥ २ ॥ चित्सामान्यं पुरुषपद भाक्केवलाख्ये विशेषे, तद्रूपेण स्फुटमभिहितं साधनन्तं यदेव । सूक्ष्मैरंशैः क्रमवदिदमप्युच्यमानं न दुष्टं, तत्सूरीणाभियमभिमता मुख्यगौणव्यवस्था ॥ ३ ॥ ३३ "Aho Shrutgyanam" २५७

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556