Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras
View full book text
________________
सम्मति० काण २, गा० ४३
२५९ नयमेदावलम्बनेन केवले स्वस्त्राभ्युपगमविशेषमुपवर्णयतां त्रयाणामपि परिप्रवराणामनेकनयमयजैन सिद्धान्तानतिक्रमण मेवेत्युपदर्शयितुमाह-भेदग्राहीति । यद्यपि चिल्लक्षणसामान्यात्मना केवललक्षणसामान्यात्मना वा ज्ञानदर्शनयोरक्यमेव तथापि तयोर्भेदं ग्रहीतुं शीलं यस्य तं भेदग्राहिणं व्यवहृतिनयं संश्रित:-तमवलम्ब्य तयोर्योगपद्याभ्युपगमे प्रवृत्तो मल्लवादी, एकस्मिन्नेव समये विभिन्नकार्यजनकसामग्योस्सनिपाते युगपदेव कार्यद्वयं भवितुमर्हति, सामग्रीक्रमाभावे विभिन्नस्वरूपकार्ययोः क्रमस्याभ्युपगन्तुमनहत्वाद्विभिन्नस्वभावयोस्तयोरक्याभ्युपगमस्याप्यन्याय्यत्वादिति भेदग्राहिव्यवहुतिनयमाश्रितवतो महनीयमान्यमल्लवादिनो ज्ञानदर्शनयोगपद्याभ्युपगमनं न्याय्यमेवेति हृदयम् । यद्वा 'भेद. ग्राही' इति पाठे स्वेतत्पदं मल्लवादीत्यस्य विशेषणम् , तथा च भेदग्राही मल्लवादी व्यवहतिनयं संश्रित इत्यन्वयः। पूज्याः श्रीमन्तो जिनभद्रगणिक्षमाश्रमणाः प्रायो बाहुल्येन, येषां मतिज्ञानाद्युपयोगानामन्तर्मुहूर्ताद्यवस्थानं सिद्धान्तनिर्णीतमित्थम् -पूर्वमत्याधुपयोगः कश्चिस्कालं स्वस्थितिमनुभूयैवान्ते उपयोगान्तरलक्षणकार्य जनयति, नोत्पत्यनन्तरमेवेति तेषु मतिज्ञानाद्युपयोगेषु क्षणिका एव सर्वे भावा इति पूर्वपूर्वक्षणानामुत्तरोत्तरक्षणकुर्वद्रूपस्वरूपाणां स्वोत्पत्यनन्तरक्षण एव स्वकार्यकारित्वमित्यभ्युपगमप्रवणशुद्धर्जुसूत्रसमाश्रयणाभावेऽपि केवलोपयोगस्थले पूर्वक्षणे ज्ञानोपयोगस्तदनन्तरक्षण एवं दर्शनोपयोगस्तदनन्तरक्षण एवं ज्ञानोपयोग इत्येवमुपयोगधाराया आगमसिद्धाया निर्वाहायात्र तदाश्रयणमित्यावेदयितु. मुक्तं प्राय इति, करणफलयोस्सीम्नि कार्यकारणभावव्यवस्थालक्षणमर्यादायां, शुद्धजुसून-वचनव्यत्यासेन संश्रिता इत्यस्यानुकर्षण सम्बन्धः, ये केवलज्ञानदर्शनयोयौंगपद्यमुरीकुर्वन्ति ये वा तयोरक्यमभ्युपगच्छन्ति तेषामपि मते द्वितीयादिक्षणे उत्पादव्ययध्रौव्यलक्षणसत्त्वोपपत्तये केवलोपयोगस्य केनचिद्रूपेणोत्पादः केनचिद्रूपेण विनाश: केनचिद्रूपेण ध्रौव्यमभ्युपेयमेवेति, तत्र पूर्वपूर्वकेवलपर्यायस्योत्तरोत्तरकेवलपर्यायहेतुत्वाभ्युपगमत एव केवलोपयोगधारोपपत्तिरिति तत्र शुद्ध सूत्रसमाश्रयणेन केवलदर्शनकुर्वद्रूपास्मकेन केवलझानेन केवलज्ञानकुर्वद्रपात्मकस्य केवलदर्शनस्योत्पत्तिस्तथाविधेन केवलदर्शनेन तथाविधस्य केवलज्ञानस्योत्पत्तिरित्येवं केवलोपयोगधारा निराबाधैव, तदपेक्षयाऽपर्यवसितत्वमपि सुसङ्गतम् । यथा च घटविषयकविज्ञानपटविषयकविज्ञानमठविषयकविज्ञानायविच्छिन्नप्रवाहस्य प्रवृत्तिविज्ञानसन्तानत्वं प्रवृत्तिविज्ञानत्वेन घटपटादिविज्ञानानां साजा. त्यमुपादाय निर्वहति, अन्यथा घटविज्ञानत्वादिना घटपटादिविज्ञानानां प्रत्यक्षत्वानुमानस्वादिना वा प्रत्यक्षानुमानादीनां च साजात्याभावात्प्रवृत्तिविज्ञानसन्ततिरपि जाग्रहशा. भाविनी न स्यात् , तथा केवलज्ञानकेवलदर्शनयोः केवलज्ञानत्वेन केवलदर्शनत्वेन वा साजात्याभावेऽपि केवलोपयोगत्वेन साजात्यात्प्रथमं केवलज्ञानं ततः केवलदर्शनं ततः केवलज्ञानमित्येवं केवलोपयोगाविच्छिन्नप्रवाहलक्षमा केवलोपयोगसन्ततिरनाकुलमवतिष्ठत
"Aho Shrutgyanam"

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556