Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras
View full book text
________________
सम्मति. काण्ड ३, गा. ५
२७३ णुकादियावषटपटादिकार्यतया च, जीवास्तिकायाख्यञ्च मनुष्यनरकादितत्तद्गत्यादिपर्यायतया तत्तदर्थवाहिज्ञानदर्शनादिपर्यायतया च विशिष्टविशिष्टतरविशिष्टतमाऽध्यवसायादिपर्यायतया च, कालाख्या तत्तत्पुद्गलनवपुराणादिमावहेतुतया हेमन्तातुवि. भागेन च समयविभागेन च परिणतं यत्तत् “ तहेव अस्थित्ति तम्मि समयम्मि" तयैव तस्मिन् समये वर्तमानकालेऽस्तीति । उक्तश्च भगवत्यां त्रयोदशशतके चतुर्थोदेशके "धम्मस्थिकाए गं भंते ! जीवाणं किं परत्तति ? गोयमा ! धम्मत्थिकाए णं जीवाणं आगमणगमणभासोम्मेसमणजोगा वयजोगा कायजोगा जेयावण्णे तहप्पगारा चला भावा सवे ते धम्मत्थिकाए पवतंति गतिलक्षणे णं धम्मत्यिकाए । अहम्मस्थिकाए णं जीवाणं किं पवत्तति ? गोयमा ! अहम्मत्यिकाए णं जीवाणं द्वाणनिसीयणतुयट्टणमणस्स य एगत्तिभावकरणया जेयावण्णे तहप्पगारा थिरा मावा सवे ते अहम्मत्थिकाए पत्तंति" इत्यादि । “विगय-मविस्सेहि उ पञ्जएहिं भयणा " विगतभविष्यद्भिस्तु पर्याय जना-कथञ्चित्तस्तस्यैकत्वम् , ' विभयणा वा' विगतमजना विभजना कथनिकत्वम् 'वा' शब्दस्य कथञ्चिदर्थत्वात् । यतो यदेव द्रव्यमतीतपर्यायतया परिणतं तदेव वर्तमानपर्यायतया परिणमति भविष्यत्पर्यायतया परिणस्यतीति वदमिमाभित्रस्य तद. भिमत्वमिति नियममनुसृत्य वर्तमानपर्यायाऽभिन्नावयिद्रव्याभिन्नातीतानागतपर्यायाणां वर्तमानपर्यायाऽभिन्नत्वमिति द्रव्यार्थिकनय प्राधान्यविवक्षायामन्वयिद्रव्यद्वारा वर्तमान. पर्यायस्यातीतानागतपर्यायैरेकत्वम्, पर्यायार्थिकन यप्राधान्यविवक्षायामतीतानागतपर्या याणां विनष्टाऽनुत्पमत्वेनासपैस्तैर्वर्तमानपर्यायस्यार्थक्रियाकारित्वेन सद्रूपस्य मित्रत्वम् , ततो वर्तमानपर्यायस्यातीतानागतपर्यायाभ्यां स्वस्थासाधारगधर्मरूपेग मेदवदन्वयिद्रव्य. रूपेणाऽमेदोऽपीत्यन्वयिद्रव्यवत्तदभित्रस्य वर्तमानपर्यायस्यापि तद्रूपेण त्रिकालावच्छिम. सत्त्वं नानुपपत्रमिति कथं तत्प्रतिपादकाचनस्याप्रतीत्यवचनतेति सिद्धम् ॥ ४ ॥
नन्वारमघटादिवेतनावेतनपदार्थस्य कैः पर्यायैरस्तित्वं कैश्च नास्तित्वमिति चेत्, उच्यते, सदृशासदृशपर्यायाभ्यामेकान्तसदसद्विलक्षणस्य जात्यन्तरात्मकस्यैवानुभूयमानत्वेन सदृशपर्यायैरस्तित्वं विसदृशपर्यायैश्च नास्तित्वमित्युपपादनायाह
परपजवेहिं असरि-सगमेहिं णियमेण णिञ्चमवि नथि।
सरिसेहिं पि वंजणओ, अत्थि ण पुणत्थपनाए ॥ ५ ॥ 'परपजदेहि' परपर्यायैः वर्तमानपर्यायव्यतिरिक्तभूत-भविष्यत्पर्यायाः परपर्यायाः, तैः,कथम्भूतैस्तैरित्याह-'असरिसगमेहि असदृशगमैः, ये गत्यर्थास्ते ज्ञानार्था इत्युक्तेर्विजाती यज्ञानग्राडा, अत्र “विसरिसगमेहि " इत्यपि पाठः, विसदृशगमैः विजातीयज्ञानप्राः
"Aho Shrutgyanam"

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556