Book Title: Sammatitarka Maharnavatarika
Author(s): Vijaydarshansuri
Publisher: Jainmarg Prabhavaka Sabha Madras
View full book text
________________
२६०
सम्मति• काम २, गा० ४३ इत्यभिप्रायवतां पूज्यानां जिनभद्रगणिक्षमाश्रमणानां मतमतिमनोहरमेवेति । सिद्धसेन:केवलज्ञानमेव केवलदर्शनं, न तयोर्भेद इत्यभ्युपगन्ता सम्मतितर्कप्रणेता सिद्धसेनदिवाकर स्तु, भेदोच्छेदोन्मुखं-केवलज्ञानदर्शनयोर्यों भेदस्तदुच्छेदपरं तयोरक्यमेवेत्यभ्युपगमपरं सङ्ग्रहमधिगत:-उक्तसङ्ग्रहमवलम्ब्य केवलज्ञानदर्शनयोरैक्यं स्वीकृतवान् , केवलज्ञानदर्शनयोरक्ये यदेव केवलज्ञानावरणं तदेव केवलदर्शनावरणमिति तत्क्षयलक्षणकारणपटितसामग्र्या एकत्वात्सामग्रीभेदाभावान योगपद्यं तयोः, नापि च केवलदर्शनम्प्रति केवलज्ञानस्य कारणत्वान्तरं गौरवावहं कल्पनीयमिति न तयोः क्रमोऽपि, किन्त्वेकस्याप्येकसामग्रीतो जायमानस्य केवलोपयोगस्याशेषसामान्यविषयकत्वाद्दर्शनत्वमशेषविशेषविषयकत्वाज्ज्ञानत्वमित्युपाधिप्रयुक्तो भेदः, न तु वस्तुगत्येति युक्तम् । तथा च सर्वनयमये स्याद्वादे तत्तन्नयभेदावलम्बनेन तत्तत्पक्षत्रण सूत्रधारास्त्रयोऽपि भूरयः स्याद्वादसेवेकरसिका एवेति तेषां पक्षा युक्त्युपपन्नत्वान्न विषमा इत्युपसंहरति-तस्मादिति स्पष्टम् ।
अत्र-'अपि' इत्यस्य स्थाने 'अमी' इत्यपि पाठः ॥२॥ यथा चोपयोगलक्षणो जीव इति निरुपयोगस्स कदापि न भवतीति चित्सामान्यमुपयोगापराभिधानमनाद्यनन्तमेव तद्रूपं यत्पुरुषपदेनोच्यते तस्यैव च केवलोपयोगो विशेषस्सादिरनन्तश्चेति केवलोपयोगास्मना तदपि चित्साद्यपर्यवसितमिति गीयते, तथा तदेव चित्सामान्यं स्वविशेषस्य केवलोपयोगस्य यौ विशेषौ ज्ञानदर्शनस्वभावौ साकारोपयोगनिराकारोपयोगौ तद्रूपसूक्ष्मांशा. पेक्षया क्रमिकमपि सम्भवति । तथा च केवलोपयोगस्यैव चित्सामान्यविशेषस्य मुख्यतया विवक्षितत्वे तदंशयोस्वान्तरविशेषयोस्साकारानाकारोपयोगयोस्तद्रूपप्रविष्टत्वेन गौणतया विवक्षितत्वे साद्यपर्ययसितत्वं, साकारानाकारोपयोगयोरेव मुख्यतया विवक्षितत्वे उपयोगसामान्यस्य च गौणतयाऽऽश्रयणे क्रमिकत्वमित्येवं व्यवस्था सूरीणामभिमता सूपपादैवे. त्याशयेनाह-चित्सामान्यमिति, केवलाख्ये विशेष पुरुषपदभाक्-पुरि वपुषि शेत इति पुरुषः आत्मा, पुरुषपदं भजते सेवते इति पुरुषपदभाक् , स्याद्वादसिद्धान्ते गुणगुणिनोः कथञ्चिदऽभेदादात्मवाचिपुरुषपदवाच्यं यदेव चित्सामान्यं तदेव तपेण-केवलरूपेण साद्यनन्तं स्फुटं यथा स्यात्तथाऽऽगमे अभिहितम्-गदितम् , इदं-तदेवेदं चित्सामान्य सूक्ष्मैरंशः ज्ञानदर्शनोपयोगलक्षणैः क्रमवदप्युच्यमानं पूज्यैरभिधीयमानं न दुष्टं दुष्टन भवति, अपेक्षाभेदेनानन्तत्वक्रमिकत्वयोरेका सत्वे विरोधाभावात् , तत्-तस्मात्कारणात् , सूरीणामियं मुख्यगौणव्यवस्थाऽभिमतेत्यर्थः ॥३॥ ___यदेत्थं नयभेदावलम्बनेन सूरिपक्षत्रयाभिमतमुख्यगौणव्यवस्था सामञ्जस्यमञ्चति तदा विस्मयोऽपि नात्र करणीयः, आगमे यथाऽन्ये नयविवादपक्षास्तथैतेऽपि सुसङ्गता एवेत्याहतमोपगमेति । यद्यपि निरावृताजन्यसर्वदावस्थितस्वयमाविर्भूतचैतन्यस्वरूप एवात्मा निश्चयतस्तथापि मतिज्ञानाद्यावरणकर्मलक्षणतमसोऽपगमे सति चिजनुः चैतन्यस्य जन्म
"Aho Shrutgyanam"

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556