Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya
View full book text
________________
समयप्राभृतं । • भेदोन्मादभ्रमरसभरान्नाटयत्पीतमोहं मूलोन्मूलं सकलमपि तत्कर्म कृत्वा वलेन । . हेलोन्मीलत्परमकलया सार्धमारद्धकोल ज्ञानज्योतिः कवलिततमः प्रोज्जजम्भे भरेण ॥ ४ ॥
इति पुण्यपापरूपेण द्विपात्रीभूतमेकपात्रीभूय कर्म निष्क्रांतं ॥ इति समयसारव्याख्यायामात्मख्याती तृतीयोंकः ॥
- तात्पर्यत्तिः -अंथ. प्रविशत्याश्रवः । यत्र सम्यग्भेदभावनापरिणतः कारणसमयसार-.. रूपः सवरो नास्ति तत्राश्रवो भवतीति संवरविपक्षद्वारेण चतुर्दशगाथापर्यंतमाश्रवव्याख्यानं करोति । तत्रादौ भेदज्ञानात्-शुद्धात्मोपलाभो भवति इति संक्षेपव्याख्यानभुख्यत्वेन उवओगे-इत्यादि गाथात्रयं । तदनंतरं भेदज्ञानात्कथं शुद्धात्मोपलाभो भवतीति प्रश्ने परिहाररूपेण जहकणयमाग्गि इत्यादि गाथाद्वयं । ततः परं शुद्धभावनया पुनः शुद्धो भवतीति मुख्यत्वेन सुद्धं तु वियाणंतो इत्यादि गाथैकं । ततः परं केन प्रकारेण संवरों भवतीति पूर्वपक्षे कृते सति परिहारमुख्यतया अप्पाणमप्पणा इत्यादि गाथात्रयं । अथात्मा परोक्षस्तस्य ध्यानं कथं क्रियेतेति पृष्टे सति देवतारूपदृष्टांतेन परोक्षेऽपि ज्ञायत इति परिहाररूपेण उवदेसेण इत्यादि गाथाद्वयं । तदनंतरं, अथोदयप्राप्तप्रत्यामतानां रागाद्यध्यवसानानाम भावे सति जीवगतानां रागादिभावाश्रवाणामभावो भवतीत्यादि संवरक्रमाख्यानमुख्यत्वेन तेसिं हेद इत्यादि गाथात्रयं । एवं संवरविपक्षद्वारेणाश्रवव्याख्याने समुदायपातनिका । तद्यथा प्रथमतस्तावच्छुभाशुभकर्मसंवरस्य परमोपायभूतं निर्विकारस्वसंवेदनज्ञानलक्षणं भेदज्ञानं निरूपयति.
आत्मख्यातिः-अथ प्रविशति संवरः। आसंसारविरोधिसंवरजयैकांतावलिप्तास्रवः न्यक्कारात्प्रतिलब्धनित्यविजयं संपादयत्संवरं। न्यावृत्तं पररूपतो नियमितं सम्यक् स्वरूपे स्फुरज्ज्योतिश्चिन्मयमुज्वलं निजरसप्रारभारमुज्मृम्भते १ तत्रादावेव सकलकर्मसंवरणस्य परमोपायभेदविज्ञानमभिनंदतिः
उवओगे उवओगो कोहादिसु णत्थि कोवि उवयोगो । कोहे कोहो चेव हि उवओगे णस्थि खलु कोहो ॥१७॥ अठवियप्पे कम्मे णोकम्मे चावि णत्थि उवओगो । उवओगलिय कम्मे णोकम्मे चावि णो अत्थि ॥१७५॥ एदं तु अविवरीदं गाणं जइया दु होदि जीवस्स । तइया ण किंचि कुवदि भाव उवओगसुद्धप्पा ॥१७६।।
उपयोगे उपयोगः क्रोधादिषु नास्ति कोप्युपयोगः । क्रोधे क्रोधश्चैव हि उपयोगे नास्ति खलु क्रोधः ॥१७॥ अष्टविकल्पे कर्मणि नोकमणि चापि नास्त्युपयोगः । उपयोगेऽपि च कर्म नोकर्म चापि नो अस्ति ॥१७५|| एतत्वविपरीतं ज्ञानं यदा भवति जीवस्य ।
न किंचित्करोति भावमुपयोगशुद्धात्मा ॥१७६।। + यासां खलु गाथानां समुल्लेखः, आत्मख्यातिकारैः संवरप्रकरणे कृतस्तासामेव तात्पर्यवृत्तिकारैः, आस्रवप्रकरण, तत्र संवरप्रतिपक्ष आस्रवइति संवरत्यागपक्षं मुख्यतया कुक्षीकृत्य तात्पर्यवृत्ती संवरस्थाने अखबः आस्वस्थाने च संबर इति विज्ञेयं । २ गाथामेकामित्यपि क. पुस्तके पाठ

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250