Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya
View full book text
________________
सनातनजनग्रंथमालायांयो भवति, असंमूढः चेतयिता सर्वेषु कर्मभावेषु ।
स खलु अमूढदृष्टिः सम्यग्दृष्टिातव्यः ॥ २५० ॥ तात्पर्यवृत्तिः-जो हवदि असमूढो चेदा सव्वेसु कम्मभावेसु यश्चेतयिता आत्मा स्वकीयशुद्धात्मनि श्रद्धानज्ञानानुचरणरूपेण निश्चयरत्नत्रयलक्षणभावनावलेन शुभाशुभकर्मजनितपरिणामरूपे बहिर्विषये सर्वथाऽसमूढो भवति सो खलु अमृढदिडी सम्मादिही मुणेदव्यो स खलु स्फुटं सम्यग्दृष्टिरमूढदृष्टिभंतव्यो ज्ञातव्यः । तस्य च बहिर्विषये मूढताकृतो नास्ति बंधः परसमयकृतो का । किं तु पूर्वबद्धकर्मणो निश्चितं निर्जरैक भवति।
आत्मख्यातिः-यतो हि सम्यग्दृष्टिः, टंकोत्कीर्णायकभावमयत्वेन सर्वेष्वपि भावेषु मोहाभावादमूढइष्टिः ततोऽस्य मूढदृष्टिकृतो नास्ति बंधः किं तु निर्जरैव।
जो सिद्धभत्तिजुत्तो उवगृहणगो दु सव्वधम्माणं । सो उवगृहणगारी सम्मादिठी मुणेदव्वो ॥ २५१ ॥
यः मिद्धभक्तियुक्तः उपगृहनकस्तु सर्वधर्माणां ।
स उपगृहनकारी सम्यग्दृष्टिज्ञातव्यः ॥ २५१ ।। तात्पर्यवृत्तिः-जो सिद्धभत्तिजुत्तो उवगोहूणगो दु सव्वधम्माणं शुद्धात्मभावनारूपपारमार्थिकसिद्धभक्तियुक्तः मिथ्यात्वरागादिविभावधर्माणामुपगूहकः प्रच्छादको विनाशकः सो उवगृहणगारी सम्मादिही मुणेदब्बो स सम्यग्दृष्टिः, उपगृहनकारी मंतव्यो ज्ञातव्यः । तस्य चानुपगृहनकृतो नास्ति बंधः किं तु पूर्वसंचितकर्मणो निश्चितं निर्जरैव भवति।
आत्मख्यातिः- यतो हि सम्यग्दृष्टिः, टंकोत्कीर्णेकज्ञायकभावमयत्वेन समस्तात्मशक्तीनामुपवृहणा दुपहकः, ततोऽस्य जीवस्य शक्तिदौर्बल्यकृतो नास्ति बंधः किं तु निर्जरैव ।
उम्मंगं गच्छंतं सिवमग्गे जो ठवेदि अप्पाणं । सोठिदिकरणेण जुदो सम्मादिट्ठी मुणेदब्बो ॥ २५२ ॥
उन्मार्ग गच्छंतं शिवमार्गे यःस्थापयत्यात्मानं ।
स स्थितिकरणेन युक्तः सम्यग्दृष्टिज्ञातव्यः ।। २५२॥ तात्पर्यवृत्तिः--उम्मग्गं गच्छंत सिवमग्गे जो ठवेदि अप्पाणं यः कर्ता मिथ्यात्वरागादि रूपमुन्मार्ग गच्छंतं सतमात्मानं परमयोगाभ्यासवलेन शिवमार्गे स्वशुद्धात्मभावनारूपे निश्चयमोक्षमार्गे निश्चलं स्थापयति सो ठिदिकरणेण जुदो सम्मादिही मुणेदब्बो स सम्यग्दृष्टिः स्थितिकरणयुक्तो मंतव्यो ज्ञातव्यः । तस्य चास्थितिकरणकृतो नास्ति बंधः किं तु पूर्वबद्धकर्मणहो निश्चितं निर्जरैव भवति ।
आत्मख्यातिः- यतो हि सम्यग्दृष्टि: टंकोत्कीर्णेकज्ञायकस्वभावमयत्वेन मार्गे एक स्थितिकरणात् स्थितिकारी ततोऽस्य मार्गच्यवनकृतो नास्ति बंधः किं तु निर्जरैव ।
जो कुणदि वच्छलत्तं तिण्हे साधूण मोक्खमग्गम्मि । सो वच्छलभावजुदो सम्मादिट्ठी मुणेदव्वो ॥ २५३ ॥ यःकरोति वल्सलत्वं त्रयाणां साधूनां मोक्षमार्गे।
स वात्सल्यभावयुक्तः सम्यग्दृष्टितिव्यः ॥२५३ ॥ 'सामग्गे' इत्यात्मख्यातो पाठः ।

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250