Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya
View full book text
________________
समयप्राभृतं ।
यः पूर्वभावकृतकर्मविषद्रुमाणां भुंक्ते फलानि न खलु स्वत एष तृप्तः । आपातकालरमणीयमुदर्करम्यं निष्कर्मशर्ममयमेति दशांतरं सः ॥ ११८ ॥ अत्यंत भावयित्वा विरतिमविरतं कर्मणस्तत्फलाच्च । प्रस्पष्टं नाटयित्वा प्रलपनमखिलाज्ञानसंचेतनायाः ॥ पूर्ण कृत्वा स्वभावं स्वरसपरिगतं ज्ञानसंचेतनां स्वां । सानंदं नाटयंतः प्रशमरसमित: सर्वकालं पिवंतु ॥ ११९ ॥ इतः पदार्थ प्रथनावगुंठिता विना कृतेरेकमनाकुलं ज्वलत् । समस्तवस्तुव्यतिरेकनिश्चयात् विवेचितं ज्ञानमिहावतिष्ठते ॥ १२० ॥ सेत्थं गाणं ण हवदि जह्मा सत्थं ण याणदे किंचि । ता अण्णं गाणं अण्णं सत्थं जिणा विंति ॥ ४२० ॥ सो गाणं ण हवदि जह्मा सद्दो ण याणदे किंचि । ता अण्णं गाणं अण्णं सद्दं जिणा विंति ॥ ४२१ ॥ रूवं गाणं ण हवदि जह्मा रूवं ण याणदे किंचि । ता अण्णं गाणं अण्णं रूवं जिणा विंति ॥ ४२२ ॥ वो णाणं ण हवदि जसा वण्णो ण याणदे किंचि । ता अण्णं गाणं अण्णं वण्णं जिणा विंति ॥ ४२३ ॥ गंध णाणं ण हवदि जमा गंधो ण याणदे किंचि । ता गाणं अण्णं अण्णं गंधं जिणा विंति ॥ ४२४ ॥
रसो दु होदि णाणं जह्मा दु रसो अदणो णिचं | तह्मा अण्णं णाणं रसं च अण्णं जिणा विंति ॥ ४२५ ॥ फासो गाणं ण हवदि जह्ना फासो ण याणदे किंचि । तह्मा अण्णं णाणं अण्णं फासं जिणा विंति ॥ ४२६ ॥ कम्मं णाणं ण हवदि जह्मा कम्मं ण याणदे किंचि । ता अण्णं गाणं अण्णं कम्मं जिणा विंति ॥ ४२७ ॥ धम्मच्छिओ ण णाणं जा धम्मो ण याणदे किंचि । तला अण्णं गाणं अण्णं धम्मं जिणा विंति ॥ ४२८ ॥ ण हवदि णाणमधम्मच्छिओ जं ण याणदे किंचि । ता अण्णं गाणं अण्णमधम्मं जिणा विंति ॥ ४२९ ॥
२०१
१ स्वर्गादिसुखं हि कर्मजन्यं मोक्षे तु तदभावात् अनाकुलत्वलक्षणशर्मसद्भावाच्च निष्कर्मशमर्मयत्वमिति ।
२ सच्चमिति पाठ आत्मख्याती । ३ धम्मो णाणं ण हव पाठोयमात्मख्यातौ । ४ णाणमधम्मो ण हवाई जह्मा धम्मो याणए किंचि, आत्मख्यातौ पाठः ।
२६

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250