Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya
View full book text
________________
सनातनजैनग्रंथमालायांकालोवि णत्थि णाणं जमा कालो ण याणदे किंचि । तमा ण होदि णाणं जमा कालो अचेदणो णिचं ॥४३०॥ आयासंपि य णाणं ण हवदि जमा ण याणदे किंचि । तमा अण्णायासं अण्णं णाणं जिणा विति ॥ ४३१ ॥ अज्भवसाणं णाणं ण हवदि जमा अचेदणं णिचं । तमा अण्णं णाणं अज्झवसाणं तहा अण्णं ॥ ४३२ ॥ जमा जाणदि णिच्चं तह्मा जीवो दु जाणगो णाणी। णाणं च जाणयादो अव्वदिरित्तं मुणेयव्वं ॥ ४३३ ॥ णाणं सम्मादिट्ठी दु संजमं सुत्तमंगपुवगयं । धम्माधम्मं च तहा पव्वजं अज्झति वुहा ॥ ४३४ ॥
शास्त्रं ज्ञानं न भवति यस्माच्छास्त्रं न जानाति किंचित् । तस्मादन्यज्ज्ञानमन्यच्छास्त्रं जिना वदंति ॥ ४२० ॥ शब्दो ज्ञानं न भवति यस्माच्छब्दो न जानाति किंचित । तस्मादन्यज्ज्ञानमन्यं शब्द जिना वदंति ॥ ४२१॥ रूपं ज्ञानं न भवति यस्मादूपं न जानाति किंचित । तस्मादन्यज्ज्ञानमन्य द्रूपं जिना वदंति ॥ ४२२ ॥ वर्णों ज्ञानं न भवति यस्माद्वों न जानाति किंचित । तस्मादन्यज्ज्ञानमन्यं वर्ण जिना वदंति ॥ ४२३ ॥ गंधो ज्ञानं न भवति यस्माद्धो न जानाति किंचित् । तस्माज्ज्ञानमन्यदन्यं गंधं जिना वदंति ॥ ४२४॥ न रसस्तु भवति ज्ञानं यस्मात्तु रसो अचेतनो नित्यं । तस्मादन्यज्ज्ञानं रसं चान्यं जिना वदति ॥ ४२५ ॥ स्पों ज्ञानं न भवति यस्मात्स्पर्शो न जानाति किंचित । तस्मादन्यज्ज्ञानमन्यं स्पर्श जिना वदंति ॥ ४२६ ॥ कर्म ज्ञानं न भवति यस्मात्कर्म न जानाति किंचित् । तस्मादन्यज्ज्ञानमन्यत्कर्म जिना वदंति ॥ ४२७ ॥ धर्मास्तिकायो न ज्ञानं यस्मादर्मो न जानाति किंचित् । तस्मादन्यज्ज्ञानमन्यं धर्म जिना वदंति ॥ ४२८॥ न भवति ज्ञानमधर्मास्तिकायो यस्मान जानाति किंचित ।
तस्मादन्यज्ज्ञानमन्यमधर्म जिना वदंति ॥ ४२९ ॥ १ णज्भवमाणं गाणं अज्झवसाणं अचेदणं जमा पाठः खल्वयमात्मख्यातौ । २ संस्कृतच्छायाया अस्यास्तात्पर्य पुत्तिटीकायामप्युल्लेखः तस्याश्चात्मख्यातिच्छाययैव गतार्यत्वानो पार्थक्येनोल्लेखस्तात्पर्यवती कृतः ।

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250