Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya
View full book text
________________
प्रस्तावना
प्रियमहाभागाः
केचिन्निरवधिविशंकटाजवंजवजलनिधिविलसितविविधातुंदनक्रशंबूकसं जनितामितभीतिभारचंचुरचेतसः सुचेतसः विरहितनिखिलव्यसनानिकरसंभूतानघस्वस्वरूपालयं कमप्यालयं गवेषमाणाः परिधावमा - नाश्वाहरहस्तत्संगमसमीहयाऽवतरंत्यनुभूतिगोचरतां परितो भुवि । परं पितृपैतामहसंपदनादिदुर्वासनानिचितांतःकरणत्वात् वास्तविकात्मतत्त्वावबोधबहिर्भूत सर्वज्ञमन्यस्वार्थिमर्त्यप्रतारितात्मत्वात् कल्पितविफल लोकापवादसमुत्पत्स्यमानभयाकीर्णत्वाद्वा न नाम चेतयंते ते आत्मनीनस्वरूपं स्वायत्तया । किंतु न तथाविधपक्षपातार्हाः मनस्विनः । न वा तेषां पक्षपातो धर्मः । असुभृत्समष्टिसमीहितपरिपूरणकल्प महीरुहा हि संतः समादरणीयस्तै निहत्य विकल्पं विभाव्यात्मनीनमनीषया समीचीनः पन्थाः । विनिमय्यैवं समुन्नीयते प्रकाशपदवीं तात्त्विकात्मस्वरूपप्रतिभासकमिदं समयप्राभृतं ।
समवगतिरियं महती विदुषां यत्सत्तावस्थापन्नेषु सांख्यमीमांसाप्रभृतिनैकविधशास्त्रनिकरेषु समवबोधयति यथा याथात्म्येनात्मनः स्वरूपं परमात्मप्रीतिं च वेदांतशास्त्रं न तथापरं । अवितथं चैतत् यावन्न भवत्यात्मस्वरूपविबोधः स्वात्मनि, न विरज्यते तावदनात्मनीननितंबिनीसूनुसुहृत्संपद्भिरात्मा । आत्मस्वरूपावगतिरेव वैराग्यं तच्च यदि शिक्षयति तद्वेदांतशास्त्रमेव कथंचित् ।
भारतव्यतिरिक्त-इंगळें । दिदेशानामपि संडुढौके संप्रति सन्मानसराणं वेदांतशास्त्रं । समाविरभाविषत कियंत्यश्चित् परिषदस्तत्र परितो वेदांतशास्त्रानवद्यसिद्धांत प्रसाराय । मनंति च शेमुषीमंथनदंडेन तद्रसघृतसमीहया तच्छास्त्र सिद्धांत क्षीरमहरहस्ते ।
विभाव्य वेदांतशास्त्रस्य तथाविधविचित्रसन्मानततिं, अमलात्मस्वरूपलिलिक्षां च बहलतया पक्षपातबहिर्भूतानां स्वपरहितैषिणां च सुमनीषिणां समुपानीयते कथंकथमपि समाविर्भाव्यैतत्समयप्रामृतं तेषां पुरस्तात् । समेति-समीचीनतया जानातीति समय आत्मा तस्य प्राभृतं - शास्त्रमित्यनुगतार्थे विभ्राणं नामेदंआत्मन एव कृतो विचारोऽत्र शास्त्रे - इति समाविर्वेभूयते । दिगंबर जैनसमाजे प्राभृतामिदं जैनवेदांताध्यात्मशास्त्रनामभ्यां विश्रुतं स्वीयानवद्यात्मस्वरूपविवरणशैलीप्रभावात् । नात्र चित्रं प्राभृतरचयितुः श्रीमद्भगवत्कुंदकुंदस्य कृतिसर्वस्वमेतद्भिभाव्यते । पूर्वे जिनागमतः समवगम्यात्मस्वरूपं स्वात्मना च पश्चादनुभूय स्वपरात्मस्वरूपसमास्वादसमीहया व्यलेखीदं महीयान् ग्रंथो महता प्रयासेन जनसमुदयहिताय तेन भगवता ।
एतच्छास्त्रसमुपवर्णितसिद्धांताः सर्वथा वेदांतशास्त्रसमाहितसिद्धांतसाम्यं प्रतिपद्यते इति
शक्नुमो वयं प्रतिपादयितुं यतो हि--आर्हतसिद्धांते वरीवरीति नयद्वयमादिष्टं । तत्र नात्मनः परकीयं ललनात्मजादिवस्तु-आत्मनीनमिति हि शुद्धनिश्वयविषयः । परकीयवस्त्वपि कथंचित्संबंधितां विभर्ति घृतकुंभवदिति व्यवहारविषयः । नैतावता ब्रह्म विहाय परवस्त्वेव नास्तीति जैनवेदांतमतं । इतरवेदांते च वस्तुतस्तु वस्तु ब्रह्मैव तदपरं सकलं कल्पितं ततो न सामस्त्येन जैनवेदांतेतरवेदांतयोस्तौल्यं । संबंधमात्रतः परं वस्तु नात्मनः [ ब्रह्मणः ] परवस्तुन्यात्मत्वाभिमानो मिथ्येति इतरवेदांता सिद्धांतत्वे सम्मतमेव तज्जैनवेदांतस्यापि । कियतां चिदन्येतरवेदांत सिद्धांतानां विमतत्वेऽपि सम्मतत्वमपि कियतां चिदपरं । नात्र संशीतिः सकलोपाधिविरहितत्वेनोपासनं तु ब्रह्मण इतरवेदांतस्य पुष्णात्येव निष्कल्मषं तुल्यत्वं जैनवेदांतस्य ।
।
विशदतया कियतां चित्सिद्धांतानां समत्वाविर्भावाय व्यचारि मया परं नाशकं तथाकर्तुमहमनवका - शतया । मत्कृतसमत्वत एव वा मा तुष्युर्विद्वांसः स्वयं चोभयेोस्तौल्यं विनिर्णोयासुरिति च विनिचाय्य बुद्धापि

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250