Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya
View full book text
________________
१६८
सनातनजनैग्रंथमालायां
चतुष्टयं । तदनंतरं रागद्वेषोत्पत्तिविषये ज्ञानरूपस्वकीय बुद्धिरूपदोष एव कारणं नचाचेतनशब्दादिविषया इति कथनार्थे णिंददि सुंथुदि वयणाणि इत्यादि गाथादशकं । अतः परं उदयागतं कर्म वेदयमानो मदीयमिदं मया कृतं च मन्यते स्वस्थभावशून्यः सुखितो दुखितश्च भवति यः सः पुनरप्यष्टविधं कर्म दुःख बीजं बनातीति प्रतिपादन मुख्यत्वेन वेदंतो कम्मफलं इत्यादि गाथात्रयं । तदनंतरं आचारसूत्रकृतादि द्रव्यश्रुतेंद्रियविषयद्रव्यकर्म धर्माधर्माकाशकालाः शुद्धनिश्वयेन रागादयोऽपि शुद्धजीवस्वरूपं न भवतीति व्याख्यानमुख्यत्वेन सच्छं णाणं ण हवदि इत्यादि पंचदश सूत्राणि । ततः परं यस्य शुद्ध यस्याभिप्रायेण मूर्तिरहितस्तस्याभिप्रायेण कर्मनो कर्माहाररहित इति व्याख्यानरूपेण अप्पा जस्स अमुतो इत्यादि गाथात्रयं । तदनंतरं देहाश्रितद्रव्यलिंगं निर्विकल्पसमाधिलक्षणभावलिंगरहितं यतीनां मुक्तिकारणं न भवति भावलिंगसहितानां पुनः सहकारिकारणं भवतीति व्याख्यानमुख्यत्वेन पाखंडी लिंगाणिय इत्यादि सूत्रसप्तकं । पुनश्च समयप्राभृताध्ययनफलकथनरूपेण ग्रंथसमाप्त्यर्थ जो समय पाहुडमिणं इत्यादि सूत्रमेकं कथयतीति त्रयोदशभिरंतराधिकारैः समयसारचूलिकाधारे समुदायपातनिका -
इदानीं त्रयोदशाधिकाराणां यथाक्रमेण विशेषव्याख्यानं क्रियते । तद्यथा-एकांतेनात्मानं कर्तारं ये मन्यते तेषामज्ञानिजनवन्मोक्षो नास्तीत्युपदिशति
लोगस्स कुदि वि सुरणारयतिरियमाणु से सत्ते । समणाणंपिय अप्पा जेदि कुव्वदि छव्विहे काए ॥ ३५० ॥ लोगसमणाणमेवं सिंद्धतं पडि ण दिस्सदि विसेसो । लोगस्स कुदि विहू समणाणं अप्पओ कुणदि || ३५१ ॥ एवं कोवि मुक्खो दीसह दुण्हंपि समण लोयाणं । णिच्चं कुव्वंताणं सदेव मणुआसुरे लोगे || ३५२ ॥
लोकस्य करोति विष्णुः सुरनारकतिर्यमानुषान् सत्वान् । श्रमणानामप्यात्मा यदि करोति षडिधान् कायान् ।। ३५० ।। लोकश्रमणानामेवं सिद्धांतं प्रति न दृश्यते विशेषः । लोकस्य कति विष्णुः श्रमणानामध्यात्मा करोति ।। ३५१ ॥ एवं न कोऽपि मोक्षो दृश्यते लोकश्रमणानां द्वयेषां । नित्यं कुर्वतां सदैव मनुजान सुरान् लोकान् ।। ३५२ ।।
a
तात्पर्यवृत्तिः - लोगस्स कुणदि विह सुरणारयतिरियमाणु मे सत्ते लोकस्य मते विष्णु: करोति । कान् ? सुरनारकतिर्यङ्मानुषान् सत्वान् समणाणंपि य अप्पा जदि कुव्वदि छव्विये काए श्रमणानां मते पुनरात्मा करोति यदि चेत् कान्नू ? षट्जीवनिकायानिति । लोगसमणाणमेवं सिद्धत पडिण दिस्सदि विसेसो एवं पूर्वोक्तप्रकारेण सिद्धांतं प्रति, आगमं प्रति न दृश्यते कोऽपि विशेषः कयोः संबंधी ? लोकश्रमणयोः कस्मात् । इति चेत्-लोगस्स कुणदि विण्हू समणाणं (वि) अप्प - दि लोकमते विष्णुनामा कोऽपि परकल्पितपुरुषविशेषः करोति । श्रमणानां मते पुनरात्मा करोति तत्र विष्णुसंज्ञा श्रमणमते चात्मसंज्ञा नास्ति विप्रतिपत्तिर्नचार्थे । एवं ण कोवि मुक्खो दीसदि दुव्हंपि समणलोयाणं एवं कर्तृत्वे सति को दोषः ? मोक्षः कोऽपि न दृश्यते कयोर्लोकश्रमणयोः । किंविशिष्टयोः ?
११ सिद्धं जइ ण दीसह विसेसं, आत्मख्यातावयं पाठ: । २ दीसह लोयसमणाण दोण्डंपि पाठोयमात्मख्यातौ ।

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250