Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya

View full book text
Previous | Next

Page 222
________________ १९• सनातन जैमग्रंथमालार्या ताण तुमं भणिदो किंचिवि कि रूससे अहो ||४०८॥ अहो सुहोव सोणतं भणदि सुणसु मंति सो चैव । यदि विणिग्गहिदु सोदु विसयमागदं सद्दं ॥ ४०९ || असुहं सुहं च रूवं ण तं भणदि पेच्छ मंति सो चेव । य एदि विणिग्गहिदं चक्खुविसयमागदं रूपं ॥ ४१० ॥ अहो सुहोय गंधो ण तं भणदि जिग्घ मंति सो चेव । य एदि विणिग्गहिदूं घाणविसयमागदं गंधं ॥ ४९९ ॥ अहो सुहोय रसोणतं भणदि रसय मंति सो चैव । णय एदि विणिग्गहिदुं रसणविसयमागदं तु रसं ||१२|| अहो सुहोय फासो ण तं भणदि फासमंति सो चेव । य एदि विणग्गहिदु कायविसयमागदं फासं ॥ ४१३|| असुहो सुहोव गुणो ण तं भणदि वुज्झ मंति सो चेव । यदि विणिग्गहिदु बुद्धिविसयमागदं तु गुणं ॥ ४१-४ ॥ असुहं सुहं च दव्वं ण तं भणदि वुज्झमंति सो चेव । यदि विणग्गहि वुद्धिविसयमागदं दव्वं ॥ ४९५ ॥ एवं तु जणि दव्वस्स उवसमेणेव गच्छदे मूढो । णिग्गहमणा परस्सय सयंच बुद्धिं विमपत्तो ॥ ४१६ || निंदितसंस्तुतवचनानि पुद्गलाः परिणमंति बहुकानि । तानि श्रुत्वा रुष्यति तुष्यति च पुनरहं भणितः || ४०७ || लद्रव्यं शब्दत्वपरिणतं तस्य यदि गुणोऽन्यः । तस्मान्न त्वां भणितः किंचिदपि किं रुष्यस्यबुद्धः ॥ ४०८ ॥ • अशुभः शुभो वा शब्दः न त्वां भणति शृणु मामिति स एव । नचैति विनिर्गृहीतुं श्रोत्रविषयमागतं शब्दं ॥ ४०९ ॥ अशुभं शुभं वा रूपं न त्वां भणति पश्य मामिति स एव । नचैति विनिगृहीतुं चक्षुर्विषयमागतं रूपं ॥ ४१० ॥ अशुभः शुभोवा गंधो न त्वां भणति जिघ्र मामिति स एव । नचैति विनिगृहीतुं घ्राणविषयमागतं गंधं ॥ ४११ || अशुभः शुभो वा रसो न त्वां भणति रसय मामिति स एव । नचैति विनिगृहीतुं बुद्धिविषयमागतं तु रमं ।।४१२ || अशुभः शुभोवा स्पर्शो न त्वां भणति स्पृश मामिति स एव ।

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250