________________
१९•
सनातन जैमग्रंथमालार्या
ताण तुमं भणिदो किंचिवि कि रूससे अहो ||४०८॥ अहो सुहोव सोणतं भणदि सुणसु मंति सो चैव । यदि विणिग्गहिदु सोदु विसयमागदं सद्दं ॥ ४०९ || असुहं सुहं च रूवं ण तं भणदि पेच्छ मंति सो चेव । य एदि विणिग्गहिदं चक्खुविसयमागदं रूपं ॥ ४१० ॥ अहो सुहोय गंधो ण तं भणदि जिग्घ मंति सो चेव । य एदि विणिग्गहिदूं घाणविसयमागदं गंधं ॥ ४९९ ॥ अहो सुहोय रसोणतं भणदि रसय मंति सो चैव । णय एदि विणिग्गहिदुं रसणविसयमागदं तु रसं ||१२|| अहो सुहोय फासो ण तं भणदि फासमंति सो चेव । य एदि विणग्गहिदु कायविसयमागदं फासं ॥ ४१३|| असुहो सुहोव गुणो ण तं भणदि वुज्झ मंति सो चेव । यदि विणिग्गहिदु बुद्धिविसयमागदं तु गुणं ॥ ४१-४ ॥ असुहं सुहं च दव्वं ण तं भणदि वुज्झमंति सो चेव । यदि विणग्गहि वुद्धिविसयमागदं दव्वं ॥ ४९५ ॥ एवं तु जणि दव्वस्स उवसमेणेव गच्छदे मूढो । णिग्गहमणा परस्सय सयंच बुद्धिं विमपत्तो ॥ ४१६ ||
निंदितसंस्तुतवचनानि पुद्गलाः परिणमंति बहुकानि । तानि श्रुत्वा रुष्यति तुष्यति च पुनरहं भणितः || ४०७ || लद्रव्यं शब्दत्वपरिणतं तस्य यदि गुणोऽन्यः ।
तस्मान्न त्वां भणितः किंचिदपि किं रुष्यस्यबुद्धः ॥ ४०८ ॥ • अशुभः शुभो वा शब्दः न त्वां भणति शृणु मामिति स एव । नचैति विनिर्गृहीतुं श्रोत्रविषयमागतं शब्दं ॥ ४०९ ॥
अशुभं शुभं वा रूपं न त्वां भणति पश्य मामिति स एव । नचैति विनिगृहीतुं चक्षुर्विषयमागतं रूपं ॥ ४१० ॥ अशुभः शुभोवा गंधो न त्वां भणति जिघ्र मामिति स एव । नचैति विनिगृहीतुं घ्राणविषयमागतं गंधं ॥ ४११ || अशुभः शुभो वा रसो न त्वां भणति रसय मामिति स एव । नचैति विनिगृहीतुं बुद्धिविषयमागतं तु रमं ।।४१२ || अशुभः शुभोवा स्पर्शो न त्वां भणति स्पृश मामिति स एव ।