Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya
View full book text
________________
समयप्रारलं ।
१७९ दंसणणाणचरितं किंचिवि णत्थि दु अचेदणे विसए । तमा किं घादयदे चेदयिदा तेसु विसएसु ॥३७९॥ दसणणाणचरित्तं किंचिवि णाथि दु अचेदणे कम्मे । तह्मा किं घादयदे चेदयिदा तेसु कम्मेसु ॥३८०॥ दसणणाणचरित्तं किंचिवि णत्थि दु अचेदणे काये । तह्मा किं घादयदे चेदयिदा तेसु कायेसु ॥३८१॥ णाणस्स दंसणस्स य भणिदो घादो तहा चरित्तस्स । णवि तझि कोणव पुग्गलदव्वे घादो दु णिहिट्ठो ॥३८॥ जीवस्स जे गुणा केई णत्थि ते खलु परेसु दव्वेसु । तह्मा सम्मादिहिस्स पत्थि रागो दु विसएसु ॥३८३॥ रागो दोसो मोहो जीवस्सेवदु अणण्ण परिणामा। एदेण कारणेण दु सदादिसु णत्थि रागादि ॥३८४॥
दर्शनज्ञानचरित्रं किचिदपि नास्ति त्वचेतने विषये । तस्माकि यातयति चेतयिता तेषु कायेषु ।।३७९।। दर्शनज्ञानचरित्रं किंचिदपि नास्ति त्वचेतने कर्मणि । तस्माकिं घातयति चेतयिता तेषु कर्मसु ॥३८०॥ दर्शनज्ञानचरित्रं किंचिदपि नास्ति त्वचेतने काये । तस्मात् किं घातयति चेतयिता तेषु कायेषु ॥३८१॥ ज्ञानस्य दर्शनस्य भणितो घातस्तथा चरित्रस्य । नापि तत्र पुद्गलद्रव्यस्य कोऽपि घातो निर्दिष्टः ॥३८२॥ जीवस्य ये गुणाः केचिन्न संति खलु ते परेषु द्रव्येषु । तस्मात्सम्यग्दृष्टर्नास्ति रागस्तु विषयेषु ॥३८३॥ रागो द्वषो मोहो जीवस्यैव चानन्यपरिणामाः
एतेन कारणेन तु शब्दादिषु न संति रागादयः ॥३८४॥ सात्पर्यवृत्तिः-दर्शनज्ञानचारित्रं किमपि नास्ति । केषु शब्दादिपंचेंद्रियविषयेषु ज्ञानावरणादि द्रव्यकर्मसु औदारिकादिपंचकायेषु । कथंभूतेषु तेषु ? अचेतनेषु । तस्मात्किं घातयते चेतयिता आत्मा सेषु जडस्वरूपविषयकर्मकायेषु ! न किमपि । किंच शब्दादिपंचेंद्रियाभिलाषरूपो ज्ञानावरणादिद्रव्यकर्मबंधकारणभूतः कायममत्वरूपश्च योऽसौ मिथ्यात्वरागादिपरिणामो. मनसि तिष्ठति तस्य घातः कर्तव्यः ते च शब्दादयो रागादीनां बहिरंगकारणभूतास्त्याज्याः-इति भावार्थः । तस्यैव पूर्वोक्तगाथात्रयस्य विशेषविवरणं करोति-तद्यथा णाणस्स दंसणस्स य भणिदो घादो सहा चरित्तस्स शब्दादिपंचेंद्रियाभिलाषरूपेण कायममत्वरूपेण वा ज्ञानावरणादिकर्मबंधनिमित्तमनंतानुबंध्यादिरागद्वेपरूपं यन्मनसि मिथ्याज्ञानं तिष्ठति तस्य मिथ्याज्ञानस्य निर्विकल्पसमाधिप्रहरणेन सवे|तो भणितः न केवलं मिथ्याज्ञानस्य मिथ्या

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250