Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya
View full book text
________________
समयप्राभूतं ।
तथा परद्रव्यं विजहाति ज्ञातापि स्वकेन भावेन ॥४०० ॥ यथा परद्रव्यं सेटयति सेटिकात्मनः स्वभावेन । तथा परद्रव्यं श्रद्धत्ते ज्ञातापि स्वकेन भावेन || ४०१ ॥ एवं व्यवहारस्य तु विनिश्चयो ज्ञानदर्शनचरित्रे | भणितोऽन्येष्वपि पर्यायेषु एवमेव ज्ञातव्यः ||४०२ ||
१८५
तात्पर्यवृत्तिः तः - यथा लोके श्वेतिका श्वेतमृत्तिका खटिका परद्रव्यस्य कुड्यादेर्निश्वयेन श्वेतमृत्तिका न भवति तन्मंयो न भवति बहिर्भागे तिष्ठतीत्यर्थः । तर्हि किं भवति ? श्वेतिका श्वेतिकैव स्वस्वरूपे तिष्ठती त्यर्थः । तथा श्वेतमृत्तिकादृष्टांतेन ज्ञानात्मा घटपटादिज्ञेयपदार्थस्य निश्चयेन ज्ञायको न भवति तन्मयो न भवतीत्यर्थः । तर्हि किं भवति ? ज्ञायको ज्ञायक एव स्वस्वरूपे तिष्ठतीत्यर्थः । एवं ब्रह्माद्वैतवादिवत् - ज्ञानं ज्ञेयरूपेण न परिणमति-इति कथनमुख्यत्वेन गाथा गता । तथा तेनैव च श्वेतमृतिका दृष्टांतेन दर्शकभात्मा दृश्यस्य घटादिपदार्थस्य निश्वयेन दर्शको न भवति, तन्मयो न भवतीत्यर्थः । तर्हि किं भवति १ दर्शको दर्शक एव स्वस्वरूपेण तिष्ठतीत्यर्थः । एवं सत्तावलोकनदर्शनं दृश्यपदार्थरूपेण न परिणमतीति कथनमुख्यत्वेन गाथा गता । तथा तेनैव श्वेतमृत्तिकादृष्टांतेन संयत आत्मा त्याज्यस्य परिग्रहादेः परद्रव्यस्य निश्वयेन त्याजको न भवति, तन्मयो न भवतीत्यर्थः । तर्हि किं भवति ? संयतः संयत एव निर्विकारनिजमनोहरानंद लक्षणस्वस्वरूपे तिष्ठतीत्यर्थः । एवं वीतरागचारित्रमुख्यत्वेन गाथा गता । तथैव च तेनैव श्वेतमृत्तिकादृष्टांतेन तत्त्वार्थश्रद्धानरूपं सम्यग्दर्शनं श्रद्धेयस्य बहिर्भूतजीवादिपदार्थस्य निश्चयनयेन श्रद्धानकारकं न भवति, तन्मयं न भवतीत्यर्थः । तर्हि किं भवतिं ? सम्यग्दर्शनं सम्यग्दर्शनमेव स्वस्वरूपे तिष्ठतीत्यर्थः । एवं तत्त्वार्थाश्रद्धानलक्षणसम्यग्दर्शन मुख्यत्वेन गाथा गता ।
एवं तु णिच्छयणस्स भासिदं णाणदंसणचरित्ते एवं पूर्वोक्तगाथाचतुष्टयेन भाषितं न्याख्यानं कृतं । कस्य संबंधित्वेन ? निश्चयनयस्य । क ! विषये ज्ञानदर्शनचारित्रे । सुणु ववहारणयस्सय वत्तव्वं इदानीं हे शिष्य ! शृणु समाकर्णय किं ? वक्तव्यं व्याख्यानं । कस्य संबंधित्वेन ? व्यवहारनयस्य । कस्प संबंधिव्यवहारः ? से तस्य पूर्वोक्तज्ञानदर्शनचारित्रत्रयस्य । केन ? समासेण संक्षेपेण । इति निश्चयनय व्यख्यानमुख्यत्वेन सूत्रपंचकं गतं ।
1
अथ व्यवहारः कथ्यते- - यथा येन प्रकारेण लोके परद्रव्यं कुड्यादिकं व्यवहारनयेन श्वेतयते श्वतं करोति नच कुड्यादिपरद्रव्येण सह तम्मयी भवति । का ? कर्त्री श्वेतिका श्वेतमृत्तिका खटिका । केन कृत्वा श्वेतं करोति ? स्वकीयश्वेतभावेन । तथा तेन श्वेतमृत्तिकादृष्टांतेन परद्रव्यं घटादिकं ज्ञेयं वस्तु व्यवहारेण जानाति नच परद्रव्येण सह तन्मयो भवति । कोऽसौ ? कर्ता झोतात्मा । केन जानाति ? स्वकीय ज्ञानभावेनेति, प्रथमगाथा गता । तथैव च तेनैव श्वेतमृतिकादृष्टांतेन घटादिकं दृश्यं परद्रव्यं व्यवहारेण पश्यति न च परद्रव्येण सह तन्मयो भवति । कोऽसौ ? ज्ञांतात्मा । केन पश्यति ? स्वकीयदर्शनभावेनेति द्वितीयगाथा गता । तथैव च तेनैव श्वतमृत्तिकादृष्टांतेन परिप्रहादिकं परद्रव्यं व्यवहारेण विरमति त्यजति न च परद्रव्येण सह तन्मयो भवति स कः ? कर्ता ज्ञातात्मा । केन कृत्वा त्यजति ? स्वकीयनिर्विकल्प समाधिपरिणामेनेति तृतीयगाथा गता । तथैव च तेनैव श्वेतमृत्तिकादृष्टांतेन जीवादिकं परद्रव्यं व्यवहारेण श्रद्दधाति न च परद्रव्येण सह तन्मयो भवति । स कः ? कर्ता सम्यग्दृष्टिः । केन कृत्वा ? स्वकीय श्रद्धानपरिणामेनेति चतुर्थगाथा गता । एसो वबहारस्स दु विणिच्छियो णाणदंसणचरित्ते भणिदो भणितः कथितः कोऽसौ ? कर्मतापन्नः, एष प्रत्यक्षीभूतः, पूर्वोक्तगाथाचैतुष्टयेन निर्दिष्टो विनिश्चयः, व्यवहारानुयायी निश्चय इत्यर्थः । कस्य संबंधी ? व्यवहारनयस्य । क ? विषये ज्ञानदर्शनचारित्रत्रये । १ अत्र क. पुस्तके ज्ञानात्मेति पाठ: । २ अत्रापि क. ज्ञानात्मेत्येव पाठः । ३ चतुष्टये पाठोयं . पुस्तके |
२४

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250