Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya
View full book text
________________
समातमजैनग्रंथमालायाजह सेटिया दु ण परस्स सेटिया सेटिया दु सा होदि । तह संजदो दु ण परस्स संजदो संजदो सोदु ॥३९५॥ जह सेटिया दु ण परस्स सेटिया सेटिया दु सा होदि । तह दंसणं दु ण परस्स दंसणं दसणं तंतु ॥३९६॥ एवं तु णिच्छयणयस्स भासियं णाणदंसणचरित्ते । सुणु ववहारणयस्सय वत्तव्यं से समासेण ॥३९७॥ जह परदव्वं सेटदि हु सेटिया अप्पणो सहावेण । तह परदव्वं जाणदि णादा विसएण भावेण ॥३९॥ जह परदव्वं सेटदि हु सेटिया अप्पणो सहावेण । तह परदव्वं पस्सदि जीवोवि सएण भावेण ॥३९९॥ जह परदव् सेटदि हु सेटिया अप्पणो सहावेण । तह परदव्वं विरमदि णादावि सर्पण भावेण ॥४०॥ जह परदव्वं सेटदि हु सेटिया अप्पणो सहावेण । तह परदव्वं सदहदि सम्मादिट्ठी सहावेण ॥४०१॥ एसो ववहारस्स दु विणिच्छओ णाणदंसणचरित्ते । भणिदो अण्णेसु वि पज्जएसु एमेव णादवो ॥४०२॥
थथा सेटिका तु न परस्य सेटिका सेटिका च सा भवति । तथा ज्ञायकस्तु न परस्य ज्ञायको ज्ञायकः स तु ॥३९३॥ यथा सेटिका तु न परस्य सेटिका सेटिका तु सा भवति । तथा दर्शकस्तु न परस्य दर्शको दर्शकस्तु स भवति ॥३९४॥ यथा सेटिकास्तु न परस्य सेटिका सेटिका च सा भवति । तथा संयतस्तु न परस्य संयतः संयतः स तु ॥३९५॥ यथा सेटिका तु न परस्य सेटिका सेटिका च सा भवति । तथा दर्शनं तु न परस्य दर्शनं दर्शनं तत्तु ।।३९६॥ एवं तु निश्चयनयस्य भाषितं ज्ञानदर्शनचरित्रे । शृणु व्यवहारस्य च वक्तव्यं तस्य समासेन ॥३९७॥ यथा परद्रव्यं सेटयति खलु सेटिकात्मनः खभावेन । तथा परद्रव्यं जानाति ज्ञातापि खकेन भावेन ॥३९८॥ यथा परद्रव्यं सेटयति सेटिकात्मनः स्वभावेन । तथा परद्रव्यं पश्यति ज्ञातापि स्वकेन भाबेन ॥३९९।। यथा परद्रव्यं सेटयति सोटिकात्मनः स्वभावेन ।

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250