________________
समातमजैनग्रंथमालायाजह सेटिया दु ण परस्स सेटिया सेटिया दु सा होदि । तह संजदो दु ण परस्स संजदो संजदो सोदु ॥३९५॥ जह सेटिया दु ण परस्स सेटिया सेटिया दु सा होदि । तह दंसणं दु ण परस्स दंसणं दसणं तंतु ॥३९६॥ एवं तु णिच्छयणयस्स भासियं णाणदंसणचरित्ते । सुणु ववहारणयस्सय वत्तव्यं से समासेण ॥३९७॥ जह परदव्वं सेटदि हु सेटिया अप्पणो सहावेण । तह परदव्वं जाणदि णादा विसएण भावेण ॥३९॥ जह परदव्वं सेटदि हु सेटिया अप्पणो सहावेण । तह परदव्वं पस्सदि जीवोवि सएण भावेण ॥३९९॥ जह परदव् सेटदि हु सेटिया अप्पणो सहावेण । तह परदव्वं विरमदि णादावि सर्पण भावेण ॥४०॥ जह परदव्वं सेटदि हु सेटिया अप्पणो सहावेण । तह परदव्वं सदहदि सम्मादिट्ठी सहावेण ॥४०१॥ एसो ववहारस्स दु विणिच्छओ णाणदंसणचरित्ते । भणिदो अण्णेसु वि पज्जएसु एमेव णादवो ॥४०२॥
थथा सेटिका तु न परस्य सेटिका सेटिका च सा भवति । तथा ज्ञायकस्तु न परस्य ज्ञायको ज्ञायकः स तु ॥३९३॥ यथा सेटिका तु न परस्य सेटिका सेटिका तु सा भवति । तथा दर्शकस्तु न परस्य दर्शको दर्शकस्तु स भवति ॥३९४॥ यथा सेटिकास्तु न परस्य सेटिका सेटिका च सा भवति । तथा संयतस्तु न परस्य संयतः संयतः स तु ॥३९५॥ यथा सेटिका तु न परस्य सेटिका सेटिका च सा भवति । तथा दर्शनं तु न परस्य दर्शनं दर्शनं तत्तु ।।३९६॥ एवं तु निश्चयनयस्य भाषितं ज्ञानदर्शनचरित्रे । शृणु व्यवहारस्य च वक्तव्यं तस्य समासेन ॥३९७॥ यथा परद्रव्यं सेटयति खलु सेटिकात्मनः खभावेन । तथा परद्रव्यं जानाति ज्ञातापि खकेन भावेन ॥३९८॥ यथा परद्रव्यं सेटयति सेटिकात्मनः स्वभावेन । तथा परद्रव्यं पश्यति ज्ञातापि स्वकेन भाबेन ॥३९९।। यथा परद्रव्यं सेटयति सोटिकात्मनः स्वभावेन ।