Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya
View full book text
________________
१७४
सनातनजनग्रंथमालायांदुण्णिवि भुति तस्स फलं तर्हि द्वौ जीवपुद्गलौ तस्य फलं भुंजाते ततश्चाचेतनायाः प्रकृतेरपि भोक्तृत्वं प्राप्तं स च प्रत्यक्षविरोध इति । अह ण पपडी ण जीवो पुग्गलदव्यं करेदि मिच्छत्तं अथ मतं न प्रकृतिः करोति नच जीव एकांतेन । किं ? पुद्गलद्रव्य कर्मतापन्नं । कथंभूतं । न करोति ? मिथ्यात्वं भावमिध्यावरूपं तमा पुग्गलदव्वं मिच्छत्तं तंतु णहु मिच्छा तर्हि यदुक्तं पूर्वसूत्रे अहवा एसो पुग्गल दध्वस्स कुणदि मिच्छत्तं तद्वचनं तु पुनः हु स्फुटं किं मिथ्या न भवति ? अपि तु भवत्यव । किं चयद्यपि शुद्धनिश्चयेन शुद्धोजीवस्तथापि पर्यायाथिकनयेन कथंचित्परिणामित्वे सत्यनादिकर्मोदयवशाद्रागा ग्रुपाधिपरिणामं गृह्णाति स्फटिकवत् । यदि पुनरेकांतेनापरिणामी भवति तदोपाधिपरिणामो न घटते । जपापुष्पोपाधिपरिणमनश तौ सत्यां स्फाटिके जपापुष्पमुपाधिं जनयति नच काष्ठादौ, कस्मादिति चेत् तदुपाधिपरिणमनशक्त्यभावात् इति । एवं यदि द्रव्यमिथ्यात्वप्रकृतिः कर्वी एकांतेन यदि भावमिथ्यात्वं करोति तदा जीवो भावमिथ्यात्वस्य कर्ता न भवति । भावमिध्यात्वाभावे कर्मबंधाभावः ततश्च संसाराभावः सच प्रत्यक्षविरोधः । इत्यादि व्याख्यानरूपेण तृतीयस्थले गाथापंचकं गतं ।।
भथ ज्ञानाज्ञानसुखदुःखादिकसैंकांतेन कर्मैव करोति नचात्मेति सांख्यमतानुसारिणो वदति तान्प्रति पुनरपि नयविभागेनात्मनः कथंचित्कर्तृत्वं व्यवस्थापयति
तत्र त्रयोदशगाथासु मध्ये कर्मैवैकांतेन कर्तृ भवति इति कथनमुख्यत्वेन कम्महिंदु अण्णाणी इत्यादि सूत्रचतुष्टयं । ततः परं साख्यमतेप्येवं भणितमास्ते--इति संवाददर्शनार्थं ब्रह्मचर्यस्थापनमुख्यत्वेनं पुरुसिच्छियाहिलासी इत्यादि गाथाद्वयं । अहिंसास्थापनमुख्यत्वेन जमा घादेदि परं इत्यादि गाथाद्वयं । प्रकृतेरेव कर्तृत्वं नचात्मन इत्येकांतनिराकरणार्थ-अस्यैव गाथाचतुष्टयस्यैव दूषणोपसंहाररूपेण एवं संखुवदेसं इत्यादि गाथैका इति सूत्रपंचकसमुदायेन द्वितीयमंतरस्थलं । तदनंतरं~-आत्मा कर्म न करोति कर्मजनितभावांश्च कित्वात्मानं करोतीत्येकगाथायां पूर्वपक्षो गाथात्रयेण परिहार इति समुदायेन अहवा मण्णसि मज्झं इत्यादि सूत्रचतुष्टयं । एवं चतुरांतराधिकारे स्थलत्रयेण समुदायपातनिका ।
आत्मख्यातिः - जीव एव मिथ्यात्वादिभावकर्मणः कर्ता तस्याचेतनप्रकृतिकार्यत्वे चेतनत्वानुषंगात् । स्वस्यैव जीवो मिथ्यात्वादिभावकर्मणः कर्ता जीवेन पुद्गलद्रव्यस्य मिथ्यात्वादिभावकर्मणि क्रियमाणे पुद्गलद्रव्यस्य चेतनानुषंगात् । नच जीवश्च प्रकृतिश्च मिथ्यात्वादिभावकर्मणो द्वौ कर्तारौ जीववदचेतनायाः प्रकृतेरपि तत्फलभोगानुषंगात् । नच जीवश्च प्रकृतिश्च मिथ्यात्वभावकर्मणो द्वौ कर्तारौ स्वभावत एव पुद्गलद्रव्यस्य मिथ्यात्वादि-भावानुषंगात् । ततो जीवः कर्ता स्वस्य कर्म कार्यमिति सिद्धं । कार्यत्वादकृतं न कर्म नच तज्जीवप्रकृत्योर्द्वयोरज्ञायाः प्रकृतेः स्वकार्यफलभगभावानुषगात्कृतिः । नैकस्याः प्रकृतेरचित्त्वलसन जीवोऽस्य कर्ता ततो जीवस्यैव च कर्म तच्चिदनुगं ज्ञाता नयत्पुद्गलः ॥१९३॥ कर्मैव प्रवितर्य कर्तृहतकैः क्षिप्वात्मनः कर्तृतां कात्मैव कथंचिदित्यचलिता कैश्चिच्छतिः कोपिता । तेषामुद्धतमोहमुद्रितधियां बोधस्य संशुद्धये स्याद्वादप्रतिबंधलब्धविजया वस्तुस्थितिः स्तूपते ॥ १९४ ॥
कम्महि दु अण्णाणी किनदि णाणी तहेव कम्मेहिं । कम्महिं सुवाविजदि जग्गाविजदि तहेव कम्मेहिं ॥३६६।। कम्मेहि सुहाविजदि दुक्खाविजदि तहेव कम्भेहिं । कम्मेहिय मिच्छत्तं णिजदिय अजयं च ॥३६७॥ कम्मेहिं भमाडिजदि उड्डमहं चाति तिरियलोचम्मि । कम्मेहि चेव किजदि सुहासुहं जत्तियं किंचि ॥३६८॥

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250