Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya
View full book text
________________
भगवत्कुंदकुंदाचार्यः। काले गते कियत्यपि ततः पुनश्चित्रकूटपुरवासी श्रीमानेलाचार्यों वभूव सिद्धान्ततत्त्वज्ञः ॥ ७७ ॥ तस्य समीप सकलं सिद्धान्तमधीत्य वीरसेनगुरुः उपरि तमनिवंधनाद्यधिकारानष्ट च लिलेख ॥ १७८ ॥
कुन्दकुन्द उमास्वामी च । कुन्दकुन्दोमास्वामिनोः कः पास्परिकसंबंध आसीदित्यत्र मतात्रिकं-उमास्वामिनो गुरुरासीत्कुंदकुंद इत्याद्यं । कुंदकुंद एव शिष्य उमास्वामिन इति द्वितीयं । तृतीयं कुंदकुंद एवोमास्वामीति । परन्तु येषु सप्तसु श्रवेणवेलगुलशिलालेखेषु भगवत्कुंदकुंदसमुल्लेखस्तेषु-भगवदुमास्वामी श्रीकुंदकुंदांतेवासीति प्रथमप्रमाणात् । पट्टावलीलेखकश्च-उमास्वाम्येव कुंदकुंदस्य शिष्य इति संपुष्य समाविरभावि श्रीकुंदकुंदगुरुर्जिनचंद्र इति द्वितीयप्रमाणात् । अनेकेषु प्रथेषु कुंदकुंदस्यानुल्लिख्योमास्वमिनं गुरुं तदपर एव विलिखित इति तृतीय प्रमाणाञ्च नियतं विज्ञायतंऽस्माभिः-उमास्वाम्येव कुंदकुंदस्यांतवासीत्यस्मन्मतानुसार्याद्यस्यैव श्रेयस्त्वं सिद्धांतस्येति ।
श्रीमानुमास्वातिरयं यतीशस्तत्त्वार्थसूत्रं प्रकटीचकार । यन्मुक्तिमार्गे चरणोद्यतानां पाथेयमयं भवति प्रजानां ॥ १ ॥ तस्यैव शिष्योऽजनि गृद्धपिच्छो द्वितीयसंज्ञास्य वलाकपिच्छः ।
यत्सूक्तिरत्नानि भवन्ति लोके मुक्त्यंगनामोहनमंडनानि ॥ १ ॥ इति पद्यद्वयं यशोधरचरितभूमिकायां कस्यचिद्ग्रंथस्य समुद्भुतं । अमुना पद्यद्वयेन समुत्पद्यते गरीयसी संशतिरियं यद्गृध्रपिच्छ इतीदं नाम न भगवदुमास्वातेः किन्तु कस्यचित्तच्छिष्यस्य स च कुंदकुद एव स्याद् । पदावलीलेखकेनापि च गृध्रपिच्छ इति नाम कुंदकुंदस्य समाविरभावि परंतु भ्रांतिरेवेयमेकां. न्तेन । वलोकपिच्छः खलु भगवदुमास्वामिशिष्यस्यांन्तेवास्यासीत् समुपवर्णितश्चानेकत्र भगवदुमास्वाति शिष्याशिष्यत्वेन सः। निष्टंकितं चैतत् गृधपिच्छेतिनाम भगवदुमास्वातेरेव । यदि तच्छिष्यस्यापि श्रूयते तदा तस्य भगवदुमास्वामिशिष्यत्वेनैवेति.विभावनीय ।।
कुंदकुंद एवामास्वातिरिति तृतीयमतसमुल्लेखः सर्वार्थसिद्ध्यवतरणिकायां प्राकाशि निटववंशोद्भवपंडित-कल्लापाभरमापामहोदयैः परन्तु तयौरैक्ये वलवत्प्रमाणाभावात् , एकैश्च संस्कृतभाषायां गूढगभीरदर्शनशास्त्रप्रतिपादकः, अपरश्च प्राकृतथाषायां सरलतमभाषयाध्यात्मशास्त्रनिदर्शक इत्युभयो विभिन्नरचनासमालोचनाच्च न हि कुंदकुंदोमास्वामिनोरैक्यं प्रामाण्यमास्कंदति-तयोरैक्यकल्पनासमुत्पत्तिस्तूभयोर्विदेहगमनात्, उभयोर्वा गृध्रपिच्छेतिनामसमालोचनात् भ्रांत्याभूदिति निश्चीयते
भगवत्कुंदकुंदगुरुः __भगवत्कुंदकुंदस्य पाठयिता गुरुः क आसीदित्यत्रापि मतपार्थक्यं-पूर्वोद्धृतपट्टावलीपद्यद्वितयेन विभाव्यते माघनंद्याचार्यांतेवासी गुणचंद्रस्तच्छिष्य उत्तराधिकारी वा भगवान् कुंदकुंदः समभूत् इति व्यावर्णितः।
१ श्रीमूलसंघेऽजनि नंदिसंघस्तस्मिन् वलात्कारगणोऽतिरम्यः । तत्राभवत्पूर्वपदांशवेदी श्रीमाघनंदी नरदेववंद्यः ॥१॥ पदे तदीये मनिमान्यवत्तौ जिनादेिचद्रः समभदतन्तः । ततोऽभवत्पंच सुनामधामा श्रीपद्मनंदी मुनिचक्रवर्ती ॥१॥ २ श्रीगृध्रपिच्छमुनिपस्य बालकपिच्छः शिष्योऽजनिष्ट भुवनत्रयवर्तिकीर्तिः
चारित्रचंचुरखिलावनिपालमौलिमालाशिलीमुखविराजितपादपद्मः ॥ १॥ श्रवणवेलस्य ४० तमोलखः, . ३ उमाखातिः ४ कुंदकुंदः।

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250