Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya
View full book text
________________
समयप्राभृतं । इत्यादेिगाथामादि कृत्वा चतुर्दशगाथापर्यंत मोक्षपदार्थचूलिकाव्याख्यानं करोति । तत्रादौ निश्चयेन कर्मकर्तृत्वाभावमुख्यत्वेन सूत्रचतुष्टयं । तदनंतरं शुद्धस्यापि यदज्ञानावरणप्रकृतिबंधो भवति तदज्ञानस्य माहात्म्यमिति कथनार्थ चेदा दुपयडि अहं इत्यादि प्राकृतश्लोकचतुष्टयं । अतः परं भोक्तृत्वाभावज्ञापनार्थ अण्णाणी कम्मफलं इत्यादिसूत्रचतुष्टयं । तदनंतर मोक्षचूलिकोपसंहाररूपेण विकुणदि इत्यादि सूत्रद्वयं कथयतीति मोक्षपदार्थचूलिकायां समुदायपातनिका । अथ निश्चयेन कर्मणां कर्ता न भवति–इत्याख्याति
दवियं जं उप्पजदि गुणेहि तंतेहि जाणसु अणणं । जह कडयादीहिंदु पन्जएहिं कणयं अणण्णमिह ॥३३६॥ जीवस्साजीवस्सय जे परिणामा दु देसिदा सुत्ते । तं जीवमजीवं वा तेहिमणण्णं वियाणाहि ॥ ३३७ ॥ ण कुदोवि विउप्पण्णो जमा कजं ण तेण सो आदा। उप्पादेदि ण किंचिवि कारणमवि तेण ण सो होदि ॥ ३३८ ॥ कम्मं पडुच्च कता कत्तारं तह पडुच्च कम्माणि । उप्पंजंतिय णियमा सिद्धी दु ण दिस्सदे अण्णा ॥ ३३९ ॥
दव्यं यदुत्पद्यते गुणैस्तत्तैानीनन्यत् । यथा कटकादिभिस्तु पर्यायैः कनकमनन्यदिह ॥३३६॥ जीवस्याजीवस्य तु ये परिणामास्तु दर्शिताः सूत्रे । ते जीवमजीवं वा तैरनन्यं विजानीहि ॥३३७॥ न कुतश्चिदप्युत्पमो यस्मात्कार्य न तेन स आत्मा । उत्पादयति न किंचित्कारणमपि सेन न स भवति ॥३३८॥ कम प्रतीत्य कर्ता कर्तारं तथा प्रतीत्य कर्माणि ।
उत्पद्यते नियमात्सिद्धिस्तु न दृश्यतेऽन्या ॥३३९॥ तात्पत्तिः -यथा कनकमिह कटकादिपर्यायैः सहानन्यदभिन्न भवति तथा द्रव्यमपि यदुत्पद्यत परिणमति । कैः सह ? स्वकीयस्वीकीयगुणैः, तद्रव्यं तैगुणैःसहानन्यदभिन्नमिति जानीहि इति प्रथमगाथा गता। जीवरसाजीवस्स य जे परिणामा दु देसिदा सुते जीवस्य-अजीवस्य च ये परिणामाः पर्याया देशिताः कथिताः सूत्रे परमागमे तैःसह तेनैव पूर्वोक्तसुवर्णदृष्टांतेन तमेव जीवाजीवद्रव्यमनन्यदभिन्नं विजानीहीति द्वितीयगाथा गता । यस्माच्छु निश्चयनयेन नरनारकादिविभावपर्यायरूपेण कदाचिदपि नोत्पन्नः-कर्मणा न जनितः तेन कारणेन कर्मनोकर्मापेक्षयात्मा कार्य न भवति । न च तत्कर्मनोकर्मोपादानरूपेण किमप्युत्पादयति तेन कारणेन कर्मनोकर्मणां कारणमपि न। भवति यतः कर्मणां कर्ता मोचकश्च न भवति ततःकारणाद्वंधमोक्षयोः शुद्धनिश्चयनयेन कर्ता न भवतीति तृतीयगाथा गता । कम्मं पडुच्च कत्ता कत्तारं तह पडुच्च कम्माणि उप्पंजंते णियमा यतः पूर्व भणितं सुवर्णद्रव्यस्य कुंडलपरिणामेनेव सह जीवपुद्गलयोः स्वपरिणामैः सहैवानन्यत्वमाभिन्नत्वं । पुनश्चोक्तं कर्मनोकर्मभ्यां कर्तृभूताभ्यां जीवो नोत्पाद्यते जीवश्च कर्मनोकर्मणां नोत्पादयति ततो ज्ञायते कर्म प्रतीत्योपचारेण जीवः कर्मकर्ता । तथा कर्माणि
२१

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250