Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya
View full book text
________________
सनातनजनग्रंथमालायां
अथाज्ञानी जीवः सापराधः सशंकितः सन् कर्मफलं तन्मयो भूत्वा वेदयति, यस्तु निरपराधी ज्ञानी समये सति किं करोति ? इति कथयति -
१६४
आत्मख्यातिः - अज्ञानी हि शुद्धात्मज्ञानाभावात् स्वपरयोरेकत्वज्ञानेन स्वपरयोरेकत्वदर्शनेन, स्वपरयोरेकत्वपरिणत्या च प्रकृतिस्वभावे स्थितत्वात् प्रकृतिस्वभावमप्यहंतया-अनुभवन् कर्मफलं वेदयते । ज्ञानी तु शुद्धात्मज्ञानसद्भावात्स्वपरयोर्विभागज्ञानेन, स्वपरयोर्विभागदर्शनेन स्वपरयोरेकत्वापरिणत्या च प्रकृति स्वभावादपसृतत्वात् — शुद्धात्मस्वभावमेकमेवाहंतयानुभवन् कर्मफलमुदितं ज्ञेयमात्रत्वात् - जानात्येव न पुनस्तस्याहंतयाऽनुभवितुमशक्यत्वाद्वेदयते ।
अज्ञानी प्रकृतिस्वभावनिरतो नित्यं भवेद्वेदको ज्ञानी तु प्रकृतिस्वभावविरतो नो जातु चिद्वेदकः । इत्येवं नियमं निरूप्य निपुणैरज्ञानिता त्यज्यतां शुद्धैकात्ममये महस्याचलितैरासेव्यतां ज्ञानिता ॥११८॥ अज्ञानी वेदक एवेति नियम्यते
जो पुण णिरावराहो चेदा णिस्संकिदो द सो होदि । दु आराहणाय णिचं वदि अहमिदि वियाणंतो ॥ ३४५ ॥
यः पुनर्निरपराधश्चेतयिता निश्शंकितस्तु स भवति । आराधना नित्यं वर्तते अहमिति विजानन् || ३४५ ॥
तात्पर्यवृत्तिः -- जो पुण णिरवराहो चेदा णिस्संकिदो दु सो होदि यस्तु चेतयिता ज्ञानी जीवः स निरपराधः सन् परमात्माराधनविषये निश्शंको भवति । निश्शंको भूत्वा किं करोति ? आहारणाय णिचं वद्वदि अहमिदि वियाणतो निर्दोषपरमात्माराधनारूपया निश्चयाराधनया नित्यं सर्वकालं वर्तते। किं कुर्वन् ? अनंतज्ञानादिरूपोऽहंमिति निर्विकल्पसमाधौ स्थित्वा शुद्धात्मानं सम्यग्जानन् परमसमरसी भावेन वानुभवति इति ।
अज्ञानी कर्मणां नियमेन वेदको भवतीति दर्शयति —
यदि पडिमभवो सुठुवि अज्झाइदूण सच्छाणि । गुडदुर्द्धपि पिता ण पण्णया निव्विसा होंति ॥ ३४६ ॥ न मुंचति प्रकृतिममव्यः सुष्ठुपि - अधीत्य शास्त्राणि । दुग्धमपि पितो न पन्नगा निर्विषा भवति ॥ ३४६ ॥
तात्पर्यवृत्तिः यथा पन्नगाः सर्पाः शर्करासहितं दुग्धं पिवतोऽपि निर्विषा न भवंति तथा ज्ञानी जीवो मिथ्यात्वरागादिरूपकर्मप्रकृत्युदयस्वभावं न मुंचति । किं कृत्वापि १ अधीत्यापि । कानि ? शास्त्राणि । कथं सुड्डु बिसुष्वपि । कस्मान्न मुंचति ? वीतरागस्वसंवेदनज्ञानाभावात् – कर्मोदये सति मिथ्यात्वरागादीनां तन्मयो भवति यतः कारणात् इति ।
ज्ञान कर्मणां नियमेन वेदको न भवतीति दर्शयति
आत्मख्यातिः -- यथात्र विषधरो विषभाव स्वयमेव न मुंचति, विषभावमोचन समर्थसशर्करक्षीरपानाच न सुचति । तथा काभव्यः प्रकृतिस्वभावं स्वयमेव न मुंचति प्रमोचनसमर्थद्रव्यश्रुतज्ञानाश्च न मुति, नित्यमेव भावश्रुतज्ञानलक्षणशुद्धात्मज्ञानाभावेनाज्ञानित्वात् । अतो नियम्यते ज्ञानी प्रकृतिस्वभावे
पर।
२ प्रकृतज्ञानावरणादिकायाः स्वभावश्चतुर्गतिशरीररागादिभावसुख दुःखादिका परिणतिस्तत्र निरतः - आत्मीयबुद्धधा परिणतः | २ नेयं गाथायात्मख्याती ।

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250