Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya

View full book text
Previous | Next

Page 191
________________ दाहरणं पतिपाटन समयप्राभृतस्य विषयानुक्रमणिका । विषयाः पृ.सं. गा.सं. | विषयाः ह.सं. गा.सं. रागाद्यर्जनाभावे नवतर- _ | १२ प्रतिक्रमणादिनैव गतार्थत्वात् कर्मणां कर्ता न भवतीत्युल्लेखः१४६ ३०८ शुद्धात्मोपासननैरर्थक्योक्ती ३२ शुद्धस्वभावस्याज्ञाता अज्ञानी समाधानं ... १५९ ३३५ भावरागादिनवतर मोक्षाधिकारः समाप्तः कर्मकर्तेति प्ररूपणं ... १४७ ३०९ सर्वविशुद्धज्ञानाधिकारः ३३ कया रीत्या अज्ञानी रागादीन् १ निश्चयेन जीवस्य कर्माकर्तृबध्नाति इत्युपदेशः ... १४७ ३१० ___त्वोपदेशः .... १६१ ३३९ ३४ सम्यग्ज्ञानिनो रागादीनामकार २ शुद्धविस्य प्रकृतिभिबंधेऽ. कत्वे हेतूपदेशः ... १४८ ३१३ | | ज्ञानमाहात्म्योपदर्शनं ... १६२ ३४१ ३५ द्रव्यभावयोर्निमित्तनैमित्तिको ३ प्रकृत्यर्थरागादिमोचनाऽमोचन ... १४९ ३१५ द्वारा ज्ञानित्वाज्ञानित्वोबंधाधिकारः समाप्तः पदेशः ... १६१ ३४३ अथ मोक्षाधिकारः ४ जीवस्य न भोक्तृत्वस्वभावः १ सामन्यतया बंधस्वरूपोपा अज्ञानादेवायं भोक्तेत्युपदेशः १६३ ३४४ ख्यान .... १५० ३१८ | ५ भज्ञानी कर्मणो वेदक एवेति २ बंधचेतकस्य जीवस्य दृष्टांतपूर्वक .... १६४ ३४६ मोक्षाभावोल्लेखः ... १५१ ३१९ | ६ ज्ञानी न कर्मणां वेदक इति ३ बंधाभावस्य मोक्षहेतुत्वो | निरूपणं ...... १६५ ३४७ पदर्शनं ___... १५१ ३२० | ७ ज्ञानिनः कर्मणां कर्तृत्वभो४ बंधाभावातिरिक्तस्य मोक्षहेत्वं __क्तृत्वनिषेधोपदेशः .... १६५ ३४८ तरस्योपदेशः ... १५२ ३२१ / ८ कर्तृत्वभोक्तृत्वाभाव दृष्टांतः १६६ ३४९ ५ आत्मबंधस्य द्वेधीभावकारणो ९ लोककर्तृत्ववादिनां मोक्षल्लेखः ... १३३ ३२२ | निषेधोपदेशः .... १६८ ३५२ ६ आत्मबंधौ द्विधाकृत्य किंकर्तव्य- | १० निश्चयेनात्मनः पुद्गलेन समं मित्युपदेशः ... १५३ ३२३ | कर्तृकर्मसंबंधाभावे कथं ७ आत्मग्रहणस्योपायोपदेशः १५४ ३२४ कृर्तृत्वव्यवहार इति प्रश्ने ८ चेतयितृत्वदृष्टत्वज्ञातृत्वरूपेणा उत्तरं .... १६९ ३५६ त्मग्रहणप्रकारोपदेशः ... - १५१ २२७ | ११ द्रव्यार्थिकनयेन य एव कर्ता ९ शुद्धबुद्धैकखभावस्य परमात्मनः स एव भोक्ता पर्यायाथिशुद्धचिद्रूप एक एव भावो कनयेनान्यः कर्ताऽन्योभोनतु रागादय इत्युल्लेखः... १५६ ३२८ | तेति स्वीकुर्वन् सम्यग्दृष्टिः १० जीवः मिथ्यात्वरागादिभाव तद्भिन्नो मिथ्यादृष्टिरित्युपदेशः १७१ ३६० स्वीकरण बध्यते, वीतराग १२ प्रकृतिकर्तृत्वविषये सांख्यमपरमचैतन्यस्वस्थभाव तानुसरिशिष्यं प्रति पूर्वोस्वीकारेण मुग्यत इत्यु त्तरपक्षः .... १७२ ३६५ ... १५७ ३६१ | १३ एकांतेन कर्तृत्वं मन्यमानान् प्रति ११ पूर्वोक्तगाथात्रयस्थापराधपदा नयविभागपूर्वकं कथंचित्कर्तृर्थस्य स्वरूपोल्लेखः ... १५८ ३३३। त्वोपदेशः ..... १७५ ३७८ पदेशः

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250