Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya

View full book text
Previous | Next

Page 190
________________ सनातनजैनग्रंथमालायांविषयाः . पृ.सं. गा.सं. | विषयाः पृ.सं. गा.सं. ३४ स्थितिकरणांगलक्षण .... १२६ २५२ | १६ अभ्यवसानस्य स्यार्थकिया ३५ वात्सल्यांगलक्षणं ... १२६ २५३ कारित्वाभावे युक्ति ३६ प्रभावनांगलक्षणं ... १२७ २५४ निरूपणं ... १३८ २८५ समाप्त निर्जराधिकारः १७ अज्ञानिन् ! जीवाः स्वकीय अथ बंधाधिकार: पापोदयेन दुःखिता भवति .१ दृष्टांतदाष्टीतपूर्वकं कर्मबंध न तु भवदीयपरिणामेने प्रकारोपाख्यान ... १२८ २९९ / स्युल्लेखः २ वीतरागसम्यदृष्टंबंधाभावो. १८ सुखिता अपि निश्चयेन स्वकर्मो पदर्शनं ... १३० २६४ | दयेनैवेति निरूपणं ... १३९ २९० ३ हिंस्यहिंसकभावेन ज्ञाना १९ जीवस्य समस्तपरद्रव्यस्यात्मनि ___ शानिनोर्लक्षणं ... १३१ २६५ | नियोजनप्रकारोल्लेख ... १३९ २९२ ४ हिनस्मि हिंस्य इत्यध्यक्सायस्था- २० आत्मनः परद्रव्यनियोजकस्य ज्ञानवोपदर्शनं ... १३२ २६७ | मोहस्याभावे वास्तविकं. ६ जीवयायि जीव इति स्वरूपेण ज्ञाना यतित्वमित्युल्लेखः ... १४० १९३ ज्ञानिनोर्लक्षणं ... १३२ १६८ | २१ आत्मनि परद्रव्यनियोजनस्य ६ जीवयामि जीव इत्यध्यवसायस्वा मर्यादोपदेशः ... १४१ २९४ ज्ञानत्योपदर्शन ... १३२ २७० २१ अध्यवसानस्य नाममालो ७ सुखदुःखाध्यवसायस्वरूपेण लेखः ... १११ २९५ ज्ञानाज्ञानिनोर्लक्षणं ... १३३ २७१ २३ व्ववहारनयस्य निश्चयेन बाध्य ८ सुखदुःखाध्यवसायस्या त्वोपदेशः-निश्चयनयाश्रितं ज्ञानवोपदर्शनं ... १३३ २७४ __ फलं च .... १४१ २९६ ९ परः परस्य मरणदुःखं तदभावं २४ अभव्येन कथमात्रियले व्यवहार वा करोतीत्यादि विकल्पकर्ता नय इति प्रश्नस्योत्तरं ... १४२ २९७ बहिरात्मेति व्यावर्णनं ... १३४ १७६ | २५ अभव्यस्यैकादशांगश्रुतज्ञान १० मारयामीत्यादि विकल्पो मिथ्या मस्ति कथं सोऽज्ञानीति दृष्ठेबंधकारणमित्युल्लेख.... १३५ २७७ / प्रश्नस्योत्तरं .... १४२ २९८ ११ अध्यवसायस्य बंधहेतुत्वेना २६ अभव्यस्य पुण्यरूपधर्मादिश्चद्धा वधारणप्रतिपादनं ... १६५ २७९ नत्वे कथं तस्याश्रद्धान१२ हिंसाध्यवसाय एव हिंसेति मिति प्ररूपणं ... १४३ २९९ प्रतिपादनं ... १३६ १८० | २७ कीदृशौ प्रतिषेध्यप्रतिषेधको १३ अध्यवसायस्य पुण्यपाप व्यवहारनिश्चयनयाविति __ हेतुत्वोपदर्शनं ... १३६ १८२ | प्रश्नस्योत्तरं . .. १४३ ३०१ १४ वाद्य वस्तु रागादिपरिणाम - २८ आहारग्रहणकृतो ज्ञानिनां कारणं रागादिपरिणामो नास्ति बंध इत्युपदेशः ... १४४ ३०३ बंधकारणमिति निरूपणं ... २३७ २८३ | २९ आधाकर्मप्ररूपणं ... १४५ ३०५ १५ बंधहेतुत्वेनावधारितस्याध्यवसा | ३० रागादीनां बंधकारणत्वे । नस्य स्वार्थक्रियाकारित्वेन हेतुत्वोपदर्शनं ... १४६ ३०७ मिथ्यात्वोपदर्शनं १३८ २८४ | ३१ चिदादनंदैकस्वस्वभावज्ञायकज्ञानी

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250