Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya
View full book text
________________
सनातनजैनग्रंथमालायांविषयाः पृ.सं. गा.सं. | विषयाः
पृ.सं. गा.सं. ४३ जितमोहस्वरूपोपदर्शनं ७१ १३४ | प्रतिषेधाख्यानं .... ८४ १५९ ४४ धर्मसंगविमुक्तस्य स्वरूपप्रतिपादनं७२ १३४ / ५ बंधहेतुः प्रतिषेध्यं चोभयं कर्मेत्यागमेन ४५ ज्ञानाज्ञानमयभावानां याथात्म्येन
प्रसाधनं ... ८४ १६. ___ कर्तृत्वप्ररूपणप्रकारः .... ७२ १३६ / ६ विशुद्धज्ञानवाच्यः शुद्धात्मैव मोक्ष४६ ज्ञानमयाज्ञानमययो वयोः, फलो । कारणमिति प्रकटनं .... ८५ १६१
पदर्शनं .... ७२ १३७ | ७ परमार्थज्ञानशून्यस्य व्रततपश्चरणा४७ ज्ञानिनो ज्ञानमय एव अज्ञानिनश्चा- दिकं सर्वं व्यर्थमित्युपदेशः ५ १६२
ज्ञानमय एव भावः कु :? इत्यत्र | ८ ज्ञानाज्ञानयोः क्रमेण मोक्षबंधहेतु
समाधानोल्लेखः ७३ १३९| त्वोपदर्शनं .. .... ८६ १६३ ४८ ज्ञानिनो ज्ञानमया एव भावा:- | ९ पुण्यकर्मपक्षपातिन प्रतिबोधनाया अज्ञानिनश्चाज्ञानमया इति
। क्षेपाख्यानं .... ८७ १६४ दृष्टातदाष्टीताभ्यां समर्थनं ७४ १४१ / १० अज्ञानिनां मोक्षहेतूपदर्शनं ८७ १६५ ४९ अज्ञानिनः पंचभेदभिन्नोऽज्ञान ११ निश्चयमोक्षमार्गहेतोः परमार्थस्वमय भाव एव बंधकारणमिति
रूपादन्यच्छुभाशुभादिकर्मस्वष्टतया प्ररूपणं ७५ १४६ प्रतिषेधोपदेशः .... ८ १६६ ५० पुद्गलद्रव्यात्प्रथग्भूत एव जीवस्य १२ मोक्षहेतुभूतसम्यग्दर्शनादीनां.
परिणाम इत्युल्लेखः .... ७६ १४८ मिथ्यत्वादिकर्मभिः दृष्टांतपूर्वक ५१ जीवात्प्रथग्भूतः एव पुद्गलद्रव्यस्य
प्रच्छादनोल्लेखः .... ८ १६९ परिणाम इति कथनं ..... ७७ १५० | १३ कमर्णः स्वयं बंधत्वोल्लेखः । ८९ १७० ५२ जीव कम बद्धस्पृष्टमवद्धस्पृष्टं चेति १४ सम्यक्त्वादिगुणाधारभूतो जीवः
नयवियागेन प्ररूपणं .... ७६ १५१ | कर्मणा प्रच्छाद्यत इत्युपदेशः ९० १७२ ५३ बद्धाबद्धत्वादिनयपक्षातिक्रांतो।
सम तः पुण्यपाफाधिकारः जीव एव समयसार इति प्रति.
संवरप्रकरणं .... ७८ १५२ | १ सकलकर्मसंवरणपरमेपाय ५४ नयपक्षातिक्रांतजीवस्य विशेषण | भेदविज्ञाननिरूपणं । ___ .... ९१ १७६ . स्वरूपवर्णनं .... ८. १५३ | २ भेदविज्ञानात-शुद्धात्मोपलंभाख्यानं९२ १७८ ५५ कोटग्जीवः समयसारेऽवतिष्ठते ! ३ शुद्धात्मोपलंभात संवराख्यानं ९३ १७९ इति प्रतिपादनं ..... ८१ १९४ | ४ संवरोत्पत्तिप्रकारोपदर्शनं .... ९४ १८३ इति कर्तृकर्माधिकारः समाप्तः ५ संवरक्रमप्ररूपणं .... ९५ १८४
अथ पुण्यपापाधिकारः ६ उदयप्राप्तद्रव्यस्वरूपाणां रागाद्य१ एकमपि कर्म शुभाशुभपरिणाम
ध्यवसानानाभभावे जीवगतसनिमित्तेन द्विधा भवतीति प्रति
गादिभावकर्मणामभाव इत्यादि पादन
.... ८२ १५५ रूपेण संवरक्रमाख्यानं .... ९६ १९७ २ शुभाशुभकर्मणोरविशेषेण बंध
इति संवरप्रकरणं समाप्तं हेतुत्वोपदर्शनं .... ८३ १५६
अथास्त्रवप्रकरणं ३ मोक्षमार्गविषये द्वयोरपि कर्मणोः १ द्रव्यभावास्रवस्वरूपाभिधानं ९८ १८९
प्रतिषेधोपदेशः .... ८३ १५७ / २ ज्ञानिन आस्रवाभावोपदर्शनं ९८ १९० ४ दृष्टांतदाष्टीतपूर्वकमुभयकर्म
३ रागद्वेषमोहानामास्रवत्वनियमापदनं९९ १९१
पादनं

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250