Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya
View full book text
________________
समयप्राभृतस्य विषयानुक्रमणिका। विषयाः पृ.सं. गा.सं. | विषयाः
पृ.सं. गा.सं. पुद्गलेन सह तादात्म्यसंबंध
। त्वोत्पत्ति विवरणं ... ५५ ९९ निषेधोपदर्शः ... ४६ ८२ | २४ ज्ञानात्कर्माकर्तृत्वोपदर्शनं ५५ १०० ९ स्वपरिणामं जानतो जीवस्य
| २५ अज्ञानात्कोत्पत्ति पुद्गलेन समं तादात्म्य
__प्रकारोपदर्शनं ... ५६ १०२ निषेधनिरूपः ... ४६ ८३ २६ कर्मकर्तृत्वेऽज्ञानं तदकर्तृत्वे १० पुद्गलकर्मावबोद्धर्जीवस्य
___ज्ञानमिति निष्टंकितत्वेनोपदर्शनं५८ १०४ पुद्गलेन तादात्म्यनिषेध
२७ आत्मनः परभावानां कर्तृत्वे प्रतिपादः ... ४७ ८४ ___व्यवहारिणां व्यामोह . ११ जीवपरिणामस्वपरिणामा
___ इति प्रतिपादनं ... ५९ १०१ नवबोद्भुः पुद्गलस्य
२८ व्यामोहस्यासत्यत्वोपाख्यानं ६९ १०६ तादात्म्यासंभवोपदर्शनं ४७ ५ २९ जीवस्योपादानरूपवन्नि १२ जीवपुद्गलपरिणामयोरन्योऽन्यं
मित्तत्वेनापि कर्तृत्व निमित्तत्वेऽपि न तयोः
प्रतिषेधोपाख्यानं ... ६० १०७ कर्तृकर्मभाव इति प्ररूपणं ४८ ८ | ३० ज्ञानिनो ज्ञानस्यैव कर्तृत्वोपदेशः६० १०८ १३ जीवस्य निश्चयन स्वपरिणामैरेव | ३१ अज्ञानिनोऽपि परभा कर्तृकर्मभावो भोक्तभोग्य
- वाकर्तृत्वोपदेशः ... ६१ १०९ भावश्चेति निरूपः ... ४९ ८९ ३२ परेण परभावाकर्तृत्वनिरूपणं६१ ११० . १४ जीवपुद्गलयोः कर्मकर्तृत्वं लोक- .
३३ निश्चयेन पुद्गलस्याकर्तृत्व व्यवहारत इति प्रतिपादनं १० ९० ___मात्मनः समुपवर्णनं ... ६२ १११ १५ तल्लोकव्यवहारनिराकरणप्ररूपणं५० ९१
३४ आत्मनो द्रव्यकर्मकरणे १६ आत्मभावपुद्गलभावद्वयकर्तृत्वे
___ उपचार एव शरणमित्युल्लेखः६२ ११२ ..द्विक्रियावादित्वान्मिथ्यादृष्टय
३९ जीवस्य द्रव्यकर्मकर्तृत्वेइति निरूपणं ... ५१ ९२ ____दृष्टांतोपाख्यानं ... ६३ ११२ १७ उपर्युक्तगाथाद्वयस्यैव विशेष
३६ शुद्धनिश्चयेन जीवस्य पुद्गल व्याख्यानं ... ५२ ९३ ___ कर्तृत्वबंधनपरिणमनाभावो१८ चिद्रूपात्मभावानात्मा करोति
पाख्यानं . ... ६३ ११४ द्रव्यकर्मादिपरभावान् पुद्गल
३७ अत्र दृष्टांतोल्लेखः ... ६३ ११५ इति व्याख्यानं .... ५२- ९४ ३८ निश्चयतो मिथ्यात्वादि १९ एतत्प्रकरणस्थजीवाजीवभेदाख्यानं५३९५
पौद्गलिकप्रत्यया एव २० शुद्धचैतन्यस्वभावस्य
कर्मोत्पादयंतीति विस्तरेण जीवस्य मिथ्यादर्शनादि
विवरणं विकारप्रकाराख्यानं ... ५३ ९६ | ३९ एकांतेन जीवाजीवप्रत्यययो २१ आत्मनस्त्रिविधपरिणाम
रेकत्वप्रतिषेधोपदर्शनं ६६ १२२ विकारस्य कर्तृत्वोपदर्शनं... ५४ ९७ |४० सांख्यमतानुयायि शिष्यं प्रति २२ आत्मनस्त्रिविधपरिणामविकार ___पुद्गलस्य कथंचित्
कर्तृत्वे पुद्गलस्य स्वयं कर्मत्वेन | ४१ परिणामस्वभावत्वोल्लेखः ६७ १२७
परिणमनोपदर्शनं ... ५४ ९८ | जीवस्य परिणामित्वसाधनप्रकारः६९ १३२ २३ कर्मोत्पत्तावज्ञानकारण
| ४२ निस्संगसाधुस्वरूपाख्यानं .१ ११५

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250