Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya

View full book text
Previous | Next

Page 185
________________ श्रीसमयमाभृतस्य विषयानुक्रमणिका। .. जीवाजीवाधिकारः प्रथमरंगः विषयाः . पृ.सं. गा. सं. | विषयाः पृ.सं. गा.सं. १ मंगलाचरणं ... १ १ | १५ अबद्धत्वाद्यात्मकमात्मानं २ स्वसमयपरसमयनिरूपणं २ . २ । पश्यन् पुमानेव शुद्धनय३ निश्चयतः शुद्धात्मस्वरूपत्वात् __इति प्ररूपणं ... ११ १६ समयशब्देन स्वसमय १६ शुद्धनिश्चयनयेन आत्मानुभू(एकत्वं) एव ग्राह्य इति तिरैव ज्ञानानुभूतिरिति विवृतिः प्रतिपादनं ४ स्वममयस्य (एकत्वस्य) १७ शुद्धात्मभावनायां असुलभत्वनिरूपणं ... ४ ४ सम्यग्ज्ञानादिकं ५ एकत्वप्रदर्शनप्रतिज्ञा ... ४ ५ सर्वमुपलभ्यत इति ६ शुद्धात्मस्वरूपविवरणं ... ५ ६ प्ररूपणं ... १३ १८. ७ व्यवहारतो ज्ञानादीनामात्मतो ९८ पुनरपि भंग्यंतरेण गाथायाः भेदः निश्चयतस्त्वात्मा क्रमशः पूर्वापरार्धेन ज्ञानाद्यात्मैवेति विवरणं ... ५ ७ भेदाभेदरनत्रयभावना प्रतिपादनं ... १३ १९ ८ व्यवहारनयस्य सार्थकत्वं १९ दृष्टांत दार्टीताभ्यां भेदाभे परमार्थोपदशकत्वं ___दरत्नत्रयभावनासमर्थनं १४ २१ चेति प्रदर्शनं ... ६ । २० स्वपरभेदविज्ञानाभावे अज्ञानी ९ कुतः परमार्थोपदेशकत्वं भवन् जीवः कियत्कालव्यवहारस्येति ? सूचनं ... ६ १० | २१ मज्ञानी सम्भवतिष्ठत इति १० क्रमशः पूर्वोत्तरार्धेन भेदा- .. ___ इति कथनं ... १५ २२ भेदरत्नत्रयभावनयोः २२ अचेतनदेहादौ रागादिप्रतिपादनं परिणामाद्वंधो भवतीति ११ भेदाभेदरत्नत्रयभावना प्रतिपादनं ... १५ २३ ___ फलनिदर्शनं. ...७ १२ | २३ अशुद्धनिश्चयनयेनात्मा १२ कुतो व्यवहारो नानु रागादिभावकर्मणां का सारणीयः इति निरूपणं ७ १३ । अनुपचरितासद्भूतव्यवहारेण १३ अपरमार्थिनां व्यवहारोऽपि द्रव्यकर्मणामित्यावेदनं १५ २४ शरणमिति वर्णनं ... ८ १४ | २४ कया रीत्या देहादिषु रागादि १४ अभेदोपचारण सम्यक्त्व | करणादप्रबुद्ध आत्मेति विषयत्वाज्जीवादयोऽर्थाः प्ररूपणं ... १५६ २७ सम्यक्त्वमुच्यंत इति २५ अप्रतिबुद्धबोधनाय विवरणं ... ८ १५ । व्यवसायवर्णनं ... १७ ३.

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250