________________
श्रीसमयमाभृतस्य विषयानुक्रमणिका। ..
जीवाजीवाधिकारः
प्रथमरंगः विषयाः . पृ.सं. गा. सं. | विषयाः
पृ.सं. गा.सं. १ मंगलाचरणं ... १ १ | १५ अबद्धत्वाद्यात्मकमात्मानं २ स्वसमयपरसमयनिरूपणं २ . २ । पश्यन् पुमानेव शुद्धनय३ निश्चयतः शुद्धात्मस्वरूपत्वात्
__इति प्ररूपणं ... ११ १६ समयशब्देन स्वसमय
१६ शुद्धनिश्चयनयेन आत्मानुभू(एकत्वं) एव ग्राह्य इति
तिरैव ज्ञानानुभूतिरिति विवृतिः
प्रतिपादनं ४ स्वममयस्य (एकत्वस्य)
१७ शुद्धात्मभावनायां असुलभत्वनिरूपणं ... ४ ४
सम्यग्ज्ञानादिकं ५ एकत्वप्रदर्शनप्रतिज्ञा ... ४ ५
सर्वमुपलभ्यत इति ६ शुद्धात्मस्वरूपविवरणं ... ५ ६
प्ररूपणं ... १३ १८. ७ व्यवहारतो ज्ञानादीनामात्मतो
९८ पुनरपि भंग्यंतरेण गाथायाः भेदः निश्चयतस्त्वात्मा
क्रमशः पूर्वापरार्धेन ज्ञानाद्यात्मैवेति विवरणं ... ५ ७
भेदाभेदरनत्रयभावना
प्रतिपादनं ... १३ १९ ८ व्यवहारनयस्य सार्थकत्वं
१९ दृष्टांत दार्टीताभ्यां भेदाभे परमार्थोपदशकत्वं
___दरत्नत्रयभावनासमर्थनं १४ २१ चेति प्रदर्शनं ... ६ ।
२० स्वपरभेदविज्ञानाभावे अज्ञानी ९ कुतः परमार्थोपदेशकत्वं
भवन् जीवः कियत्कालव्यवहारस्येति ? सूचनं ... ६ १०
| २१ मज्ञानी सम्भवतिष्ठत इति १० क्रमशः पूर्वोत्तरार्धेन भेदा- ..
___ इति कथनं ... १५ २२ भेदरत्नत्रयभावनयोः
२२ अचेतनदेहादौ रागादिप्रतिपादनं
परिणामाद्वंधो भवतीति ११ भेदाभेदरत्नत्रयभावना
प्रतिपादनं ... १५ २३ ___ फलनिदर्शनं. ...७ १२ | २३ अशुद्धनिश्चयनयेनात्मा १२ कुतो व्यवहारो नानु
रागादिभावकर्मणां का सारणीयः इति निरूपणं ७ १३ । अनुपचरितासद्भूतव्यवहारेण १३ अपरमार्थिनां व्यवहारोऽपि
द्रव्यकर्मणामित्यावेदनं १५ २४ शरणमिति वर्णनं ... ८ १४ | २४ कया रीत्या देहादिषु रागादि १४ अभेदोपचारण सम्यक्त्व
| करणादप्रबुद्ध आत्मेति विषयत्वाज्जीवादयोऽर्थाः
प्ररूपणं ... १५६ २७ सम्यक्त्वमुच्यंत इति
२५ अप्रतिबुद्धबोधनाय विवरणं ... ८ १५ । व्यवसायवर्णनं ... १७ ३.