Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya
View full book text
________________
श्रीमद्भगवत्कुंदकुंदाचार्याः ।
प्रिय पाठकमहाशयाः
श्रीमन्महावीरजिनवरपरमनिश्रेयसप्रापणानंतरमजनिषत नैकविधागमपयोमरालायमाना आर्हतहर्म्यस्तंभायमानाश्च भुत्रि गरीयांसोऽनेकविद्वांसः । परं पूज्यतामहत्तयोः परमावधिं तेषु भगवान् श्रीकुंदकुंदाचार्य एव समुपालभत । प्रतिवादिकरिनिकरपंचलपनायमानैर्गरीयोभिर्विद्वद्धिः समाविरभावि यत्र कुतश्चिदात्मनीनपरिचितिस्तत्र 'वयं भगवत्कुंदकुंदान्वयिनस्तदनुयायिनश्चेति प्रतिपादयद्भिरेव तैः सानंदमवाबोधि स्वीयं सौभाग्यं । अद्यत्वेऽपि भगवान् कुंदकुंदः तीर्थप्रवर्तकधर्मसंस्थापक सामान्येनैव दिगम्बरसमाजे प्रतिष्ठाप्यते । आर्हतमतामलतत्त्वतत्पवित्रता संरक्षकंषु भगवत्कुंदकुंद एवाभून्मुख्यः । दिगम्बर जैन संप्रदायस्य बहलतमांशः किल सांप्रतं भगवत्कुंदकुंदजल्पितसरणिशरण एव विभाव्यते, किंतु सत्यप्येवं भगवत्कुंदकुंदः क़ आसीत् ? कदा, क, परमपावनात्मनीनवैदुष्येण भारतभूमिं विभूषयामास ? इति नांशमात्रमपि जानीमो वयं । भक्तिवशंवदतया तद्विषयं किमपि वृत्तं परिचाययितुं समाश्रयतोऽपि परंपरागण भ्रमाकीर्णत्वात्तस्य नात्मकामनां कर्तुं फलवतीं पारयामः । ततः परिश्रमतमत्वेऽपि भगवत्कुंदकुंदपरिचय समाविर्भावाय नियतं विद्वद्भिः सुदृढप्रतिज्ञैर्भवितव्यमिति सनतिं तेषां पुरस्सरमास्माकीनाभ्यर्थना ।
भगवत्कुंदकुदविषयकं यत्किमपीतिवृत्तं समवाबोधि, समुपानीयते विदुषां पुरस्तात् तदस्माभिरत्र— नामविचारः
प्राथमिकः प्रधानश्चाभिधेयः श्रीमद्भगवत्कुंदकुंदस्य पद्मनंदीति । परं विश्रुतिर्वहलतयाद्यत्वेऽस्य महात्मनः कोण्डकुंदनाम्ना कुंदकुंदेन वा । आसीच्चायं कोण्डकुण्डाभिधनगरवास्तव्यस्ततोऽनुमीयते नागरिकाभिधयैवायमात्मविश्रुतिं प्रत्यपद्यत । कोण्ड कुंदेतिकर्णाटकभाषीयं नाम तस्य श्रुतिकटुकतया संस्कृतकविभिः समस्ति परावर्तितं श्रुतिमधुरकुंद कुंदरूपेणेति । श्रीमदिंद्रनंदि सूरिभिर्व्यलेखि स्वविरचितश्रुतावतारग्रंथेएवं द्विविधो द्रव्यभावपुस्तकगतः समागच्छन्
गुरुपरिपाट्या ज्ञातः सिद्धांत: कोण्डकुण्ड पुरे ॥ १६० ॥
श्रीपद्मनंदिमुनिना सोऽपि द्वादशसहस्रपरिमाण: ग्रंथपरिकर्मकर्ता षट्खंडाद्यत्रिखंडस्य ।। १६१ ।
अमुना पद्येन श्रीमन्मुनिवरपद्मनंदिवास : कोण्डकुण्ड पुर एव निश्चीयते । अन्येऽपि समभूवन् भूयांस आचार्याः कार्णाटकदेशे, समुपालेभिरे ये स्वनिवासस्थाननाम्नैव भुवि विश्रुतिं यथा श्रीतुम्बुलूराचार्यः । प्राथमिकं नाम श्रीमत्तुंबुल्लूराचार्यस्य वर्धनदेव आसीत् परं तुम्बुलूर ग्रामनिवासित्वादयमाचार्यपादो विशुश्राव तुम्बुलाचार्याभिधया । विलिखितं श्रुतावतारे तदुल्लेखसमये -
"
अथ तुम्बुलूरनामाचार्योऽभूत्तम्बुलूर सद्ग्रामे ' इति
नवमे दशमे च श्रवणवेलगुलशिलालेखे श्रीमत्कुंदकुंदाचार्यस्य समुल्लेखः खलु पद्मनंदि - कुंदकुंदेतिनामद्वितयेनैव कृतः । एवमन्यत्रापि । किंतु नंदिसंघपट्टावल्यामस्य पावनात्मनः कुंदकुंद - वक्रग्रीव - एलाचार्य-गृध्रपिच्छ-पद्मनंदीतिनामपंचकमभाणि -
ततोऽभवत्पंचसु नामधामा श्रीपद्मनंदी मुनिचक्रवर्ती ।
आचार्यः कुंदकुंदाख्यो वक्रग्रीवा महामतिः । एलाचार्यो गृध्रपिच्छः पद्मनंदीति तन्नुतिः ||४||

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250