Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya
View full book text
________________
समयप्राभूतं । ..
१४९ स च हेयस्याशेषस्य नारकादिदुःखस्य कारणत्वाद्धेयः । तस्य बंधस्य विनाशार्थ विशेषभावनामाहः
सहजशुद्धज्ञानानंदैकस्वभावोऽहं, निर्विकल्पोहं, उदीसीनोह, निरंजननिजशुद्धात्मसम्यक्श्रद्धानज्ञानानुष्ठानरूपनिश्चयरत्नत्रयात्मकनिर्विकल्पसमाधिसंजातवीतरागसहजानंदरूपसुखानुभूतिमात्रलक्षणेन स्वसंवेदनज्ञानेन संवेद्यो गम्यः प्राप्यः, भरितावस्थोऽहं, राग-द्वेष-मोह-क्रोध-मान-माया-लोभ-पंचेंद्रियविषयव्यापार, मनोवचनकायव्यापार-भावकर्म-द्रव्यकर्म-नोकर्म-ख्याति-पूजा-लाभ-दृष्टश्रुतानुभूतभोगाकांक्षांरूपनिदानमायामिथ्याशल्पत्रयादिसर्वविभावपरिणामरहितः शून्योऽहं, जगत्रये कालत्रयेपि मनोवचनकायैः कृतकारितानुमतैश्च शुद्धनिश्चयेन, तथा सर्वे जीवाः इति निरंतरं भावना कर्तव्या। । इति समयसारव्याख्यायां शुद्धात्मानुभूतिलक्षणायां तात्पर्यवृत्तौ पूर्वोक्तक्रमेण जहणाम कोवि पुरिसो इत्यादि मिध्यादृष्टिसदृष्टिव्याख्यानरूपेण गाथादशकं । निश्चयहिंसाकथनरूपेण गाथासप्तकं, निश्चयेन रागादिविकल्प एव हिंसेति कथनरूषेण सूत्रषट्कं, अव्रतव्रतानि पापपुण्यबंधकारणानीत्यादिकथनेन गाथापंचदश, निश्चयनयेन स्थित्वा व्यवहारस्त्याज्य इति मुख्यत्वेन गाथाषटू, पिंडशुद्धिमुख्यत्वेन सूत्रचतुष्टयं । निश्चयनयेन रागादयः कर्मोदयजनिता इति कथनमुख्यत्वेन सूत्रपंचकं, निश्चयनयेनाप्रतिक्रमणमप्रत्याख्यामं च बंधकारणमिति प्रतिपादनरूपेण गाथात्रयमित्येवं समुदायेन षट्पंचाशद्गाथाभिरष्टभिरंतराधिकारैः, अष्टमो बंधाधिकारः समाप्तः।।
आवख्याति-आत्मा अनात्मनां रागादीनामकारक एव, अप्रतिक्रमणाप्रत्याख्यानयोद्वैविध्योपदेशान्यथानुपपत्तेः । यः खलु, अप्रतिक्रमणाप्रत्याख्यानयोर्दव्यभावभेदेन द्विविधोपदेशः स द्रव्यभाषयोनिमित्तनैमित्तिकभाब प्रथयनकर्तृत्वमात्मनो ज्ञापयति । तत एतत् स्थितं परद्रव्यं निमित्तं नैमित्तिका आस्मनो रागादिभावाः । यद्येवं नेष्येत तदा द्रव्याप्रतिक्रमणाप्रत्याख्यानयोः कर्तृत्वनिमित्तत्वोपदेशोऽनर्थक एव स्यात् तदनर्थकत्वेत्वेकस्यैवात्मनो रागादिभावनिमित्तत्वापत्तो नित्यकर्तृत्वानुषंगान्मोक्षाभाव: प्रसजेच ततः परद्रव्यमेवात्मनो रागादिभावानिमित्तमस्तु तथा सति तु रागादीनामकारक एवात्मा, तथापि यावनिमित्तभूतं द्रव्यं न प्रतिक्रामति न प्रत्याचष्टे च तावन्नैमित्तिकभूतं भावं न प्रतिक्रामति न प्रत्याचष्टे च यावत्तु भावं न प्रतिक्रामति न प्रत्याचष्टे तावत्कर्तेव स्यात् । यदैव निमित्तभूतं द्रव्यं प्रतिक्रामति प्रत्याचष्टे च तदैव नैमित्तिकभूतं भावं प्रतिक्रामति प्रत्याचष्टे च । यदा तु भावं प्रतिक्रामति प्रत्याचष्टे च तदा साक्षादकतैव स्यात् ।
द्रव्यभावयोनिमित्तनैमित्तिकभावोदाहरणं चैतत् ।
आधाकम्मादीया पुगालदवस्स जे इमे दोसा । कह ते कुव्वदि णाणी परदव्वगुणादु जे णिचं ॥३१॥ आधाकम्मं उद्देसियं च पोग्गलमयं इमं दव्वं ।। कह तं मम होदि कयं जं णिचमचेदणं वुत्तं ॥३१५॥
अधःकर्माद्याः पुद्गलद्रव्यस्य य इमे दोषाः। कथं तत्करोति ज्ञानी परद्रव्यगुणास्तु ये नित्यं ॥३१॥ अधः कोदेशिकं च पुदलमवमिदं द्रव्यं । कथं तम्मम भवति कृतं यानित्यमचेतनमुक्तं ॥३१५॥
१ गाथाद्वयस्यास तात्पर्यवृत्तिः पूर्व निगदिता ।

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250