Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya
View full book text
________________
- -~-समयप्राभृतं ।
.. -१५९ अनवरतमनंतैर्बध्यते सापराधः स्पृशति निरपराधो बंधनं जातु नैव। ............
नियतमयमशुद्धं स्वं भजन सापराधो भवति निरपराधः साधु शुद्धात्मसेवी ॥१८०॥.. - ननु किमनेन शुद्धात्मोपासनेन यतः प्रतिक्रमणादिनैव निरपराधो भवत्यात्मा सापराधस्याप्रतिक्रमणादेस्तदनपोहकत्वेन विषकुंभत्वे सति प्रतिक्रमणादेस्तदपोहकत्वेनामृतकुंभत्वात् । उक्तं च व्यवहार सूत्रे।
.. अपडिकमणं अपरिसरणं अप्पडिहारो अधारणा चैव ।
अणियत्तीय अणिंदा अगरुहा सोहीय विसकुंभो ॥ १ ॥ पडिकमणं पडिसरणं परिहारणं धारणा णियत्तीय ।
जिंदा गरहा सोही अट्ठविहो अमयकुंभो दु॥२॥ अत्रोच्यते
पडिकमणं पडिसरणं परिहरणं धारणा णियत्तीय। जिंदा गरुहा सोहिय अट्टविहो होदि विसकुंभो ॥३३४॥ अपडिकमणं अपडिसरणं अप्पडिहारो अधारणा चेव। । अणियत्तीय अणिंदा अगरुहा विसोहिय अमयकुंभो ॥३३५॥
प्रतिक्रमणं प्रतिसरणं परिहारो धारणा निवृत्तिश्च । ........ निंदा गर्दा शुद्धिः अष्टविधो भवति विषकुंभः ॥३३४॥
अप्रतिक्रमोऽप्रतिसरणं परिहारोऽधारणा चैव ।
। अनिवृत्तिश्चानिंदागोऽशुद्धिरमृतकुंभः ॥३३५।। तात्पर्यवृत्तिः-पडिकमणमित्यादि पडिकमणं प्रतिक्रमणं कृतदोषनिराकरणं । पडिसरणं प्रतिसरणं सम्यकत्वादिगुणेषु प्रेरणं । पडिहरणं प्रतिहरणं मिथ्यात्वरागादिदोषेषु निवारणं धारणा पंचनमस्कारप्रभृतिमंत्रप्रातमादिबहिर्द्रव्यालंवनेन चित्तस्थिरीकरणं धारणा । णियत्तीय बहिरंगविषयकषा यादीहागतचित्तस्य निवर्तनं निवृत्तिः । जिंदा आत्मसाक्षिदोषप्रकटनं निंदा गरुहा गुरुसाक्षिदोषप्रकटनं गर्दा । सोहिय दोषे सति प्रायश्चित्तं गृहीत्वा विशुद्धिकारणं शुद्धिः। इत्यष्टविकल्पशुरूपशुभोपयोगो यद्यपि मिथ्यात्वादिविषयकषायपरिणतिरूपाशुभोपयोगापेक्षया सविकल्पसरागचारित्रावस्थायाममृतकुंभो भवति । तथापि रागद्वेषमोहख्यातिपूजालाभदृष्टश्रुतानुभूतिभागाकांक्षारूपनिदानबंधादिसमस्तपरद्रव्यालंबनविभावपरिणामशून्या, चिदानंदैकस्वभावविशुद्धात्मालंबनभरितावस्था निर्विकल्पशुद्धोपयोगलक्षणा, अपडिकमणं इति गाथाकथितक्रमेण ज्ञानिजनाश्रितनिश्चयाप्रतिक्रमणादिरूपा तु या तृतीया भूमिस्तदपेक्षया वीतरागचा रित्रस्थितानां पुरुषाणां विषकुंभ एवेत्यर्थः ।
किं च विशेषः-अप्रतिक्रमणं द्विविधं भवति ज्ञानिजनाश्रित, अज्ञानिजनाश्रितं चेति। अज्ञानिजनाश्रितं यदप्रतिक्रमणं तद्विषयकषायपरिणतिरूपं भवति । ज्ञानिजीवाश्रितमप्रतिक्रमणं तु शुद्धात्मसम्यक्त्वश्रद्धानज्ञानानुष्ठानलक्षणत्रिगुप्तिरूपं । तच्च ज्ञानिजनाश्रितमप्रतिक्रमणं सरागचारित्रलक्षणशुभोपयोगापेक्षयायद्यप्यप्रतिक्रमणं भण्यते तथापि वीतरागचारित्रापेक्षया तदेव निश्चयप्रतिक्रमणं । कस्मात् ? इति चेत् समस्तशुभाशुभास्रवदोषनिराकरणरूपत्वादिति । ततः स्थितं तदेव निश्चयप्रतिक्रमणं व्यवहारप्रतिक्रमणोपक्षया, अप्रतिक्रमणशब्दवाच्यं ज्ञानिजनस्य मोक्षकारणं भवति । व्यवहारप्रतिक्रमणं तु यदि शुद्धात्मा.. भारमख्याती परिहारो धारणा णियत्तीय' इति पाठः।

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250