Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya

View full book text
Previous | Next

Page 158
________________ समयप्रामृत ।... जीवो वंधोय तहा छिजंति सलक्खणेहिं णियएहिं । पण्णाछेदणएणदु छिण्णा णाणत्तमावण्णा ॥३२२॥ ___जीवो बंधश्च तथा छिद्यते स्वलक्षणाभ्यां नियताभ्यां । प्रज्ञाछेदकेन तु छिन्नौ नानात्वमापन्नौ ॥३२२॥ वात्पर्यवृत्तिः-जीवो वंधोय तहा छिज्जति सलक्खणेहिं णियएहिं यथा जीवस्तथा बंधश्चै तौ द्वौ छियेते पृथकक्रियेते, काभ्यां कृत्वा ? स्वलक्षणरूपाभ्यां निजकाभ्यां पण्णाछेदणएण दुछिण्णा. णाणत्तमावण्णा प्रज्ञाछेदनैकलक्षणेन भेदज्ञानेन छिन्नौ संतौ नानात्वमापन्नौ इति । तथाहि-जीवस्य लक्षणं शुद्धचैतन्यं भण्यते, बंधस्य लक्षणं मिथ्यात्वरागादिकं, ताभ्यां पृथक्कृतौ । केन ! करणभूतेन प्रज्ञाछेदनैकेन, शुद्धात्मानुभूतिलक्षणभेदज्ञानरूपा प्रज्ञैव छेत्र्येव छुरिका तया एवेत्यर्थः । छिन्नौ संतो. नानात्वमापन्नौ । आत्मबंधयोधिाकरणे किं साध्यं ? इति चेत्- . . भात्मख्यातिः-आत्मबंधयोधिाकरणे कार्ये कर्तुरात्मनः करणमीमांसायां निश्चयतः स्वतोभिन्नकरणासंभवात् भगवती प्रचैव छेदनात्मकं करणं । तया हि तौ छिन्नौ नानात्वमवश्यमेवापद्यते ततः प्रज्ञै. वात्मबंधयोधिाकरणं । ननु कथमात्मबंधौ चत्यचेतकभावेनात्यंतप्रत्यासत्तरेकीभूतौ भेदविज्ञानाभावा देकचेतकवव्यवढियमाणौ प्रजया छेत्तुं शक्यते ! नियतस्वलक्षणसूक्ष्मांतःसंधिसावधाननिपातनादिति बुध्येमहि । आत्मनो हि समस्तशेषद्रव्यासाधरणत्वाँच्चैतन्यं स्वलक्षणं तत्तु प्रवर्तमानं यद्यद्यदभिव्याप्य प्रवर्त्त ते निवर्तमानं च यद्यदुपादाय निवर्तते तत्तत्समस्तमपि सहप्रवृत्तं क्रमप्रवृत्तं था पर्यायजातमात्मेति लक्षणीयं तदेकलक्षणलक्ष्यत्वात्, समस्तसहक्रमप्रवृत्तानंतपर्यायाविनाभावित्वाच्चैतन्यस्य चिन्मात्र एवात्मा निश्चेतव्यः, इति यावत्। बंधस्य तु आत्मद्रव्यसाधरणा रागादयः स्वलक्षणं । नच रागादय आत्मद्रव्यासाधारणतां विभ्राणाः प्रतिभासंते नित्यमेव चैतन्यचमत्कारादतिरिक्तत्वेन प्रतिभासमानत्वात्। नच यावदेव समस्तस्वपर्यायव्यापि चैतन्यं प्रतिभाति ! रागादीनंतरेणापि चैतन्यस्यात्मलाभसंभावनात् । यत्तु रागादीनां चैतन्येन सहैवोत्प्लवनं तच्चेत्यचेतकभावप्रत्यासत्तेरेव नैकद्रव्यत्वात् , चेत्यमानस्तु रागादिरात्मनः प्रदीप्यमानो घटादिः प्रदीपस्य प्रदीपकतामिव चेतकतामेव प्रथयेन पुनारागादीनां, एवमपि तयोरत्यंतप्रत्यासत्त्या भेदसंभावनाभावनादिरस्त्येकत्वव्यामोहः स तु प्रश्यैव छिद्यत एव । आत्मबंधी द्विधाकृत्वा किं कर्तव्यं ! इति चेत् । प्रज्ञा छेत्री शितयं कथमपि निपुणैः पातिता सावधानैः । सूक्ष्मेंऽतःसंधिबंधे निपतति रभसादात्मकर्मोभयस्य ।। आत्मानं मग्नमंतःस्थिरविशदलसद्धाम्नि चैतन्यपूरे। बंधं चाज्ञानभावे नियमितमभितः कुर्वती भिन्नभिन्नौ ॥१७॥ जीवो वंधोय तहा छिजंति सलक्खणेहिं णियएहिं । वंधो छेदेदव्वो सुद्धो अप्पाय घेत्तब्वो ॥३२३॥ जीवो बंधश्च तथा छिद्यते स्वलक्षणाभ्यां नियताभ्यां । बंधश्छेत्तव्यः शुद्ध आत्मा गृहीतव्यः ॥३२३॥ तात्पर्यवृत्तिः-जीवो वंधोय तहा छिजति सलक्खणेहिं णियएहिं जीवबंधी द्वौ पूर्वोक्ताभ्यां स्वलक्षणाभ्यां निजकाभ्यां । छियेते पूर्ववत् । ततश्छेदानंतरं किं साध्यं ? वधो छेदेदव्यो विशुद्धज्ञानदर्शनस्वभावपरमात्मतत्त्वसम्यक्श्रद्धानज्ञानानुचरणरूपनिश्चयरत्नत्रयात्मकभेदज्ञानछुरिकया मिथ्यात्वरागादिरूपो बंधश्छेत्तव्यः शुद्धात्मनः सकाशात्पृथक्कर्तव्यः । सुद्धो अप्पाय घेत्तम्वो वीतरागसहजपरमानंदलक्षणः सुखसमरसीभावेन शुद्धात्मा च गृहीतव्य इत्यभिप्रायः । २०

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250