________________
५२ द्विपञ्चाशत्तमोऽध्यायः ]
पद्मपुराणम् । प्रक्षाल्य पाणिपादौ च भुञ्जानोऽद्भिपस्पृशेत् । शुद्धदेशे समासीनो भुक्त्वा च द्विरुपस्पृशेत् १७
इति श्रीमहापुराणे पान आदिखण्डे कर्मयोगकथनं नामैकपश्चाशत्तमोऽध्यायः ॥ ५१ ॥
आदितः श्लोकानां समथ्यङ्काः-२५३०
अथ द्विपञ्चाशत्तमोऽध्यायः ।
व्यास उवाचभक्त्वा पीत्वा च सुप्त्वा च नात्वा रथ्यावमर्पण। ओष्ठावलेहास्पष्ट्रा वा वासोऽपि परिधायच रेतोमूत्रपूरीषाणामुन्मर्गेऽनुक्तभापण । श्रीविवाऽध्ययनारम्भे कासश्वामागमे तथा ॥ २ चत्वरं वा श्मशानं वा ममाक्रम्य द्विजात्तमः । संध्ययोरुभयोस्तद्दाचान्तोऽप्याचमेत्पुनः ॥ ३ चण्डालम्लेच्छसंभाष बीरदाच्छिष्टभापणं । उच्छि, पुरुपं दृष्ट्वा भाज्यं चापि तथाविधम् ॥ ४ आचामेदश्रुपाने वा लोहितम्य नर्थव च । भोजने मंध्ययोः नान्वा पीत्वा मूत्रपुरीपयोः ॥५ आगतो वाऽऽचमेन्मुन्या सकृन्सकृदथान्यतः । अंभगवामयाऽऽलम्भे स्पृष्ठा प्रयतमेव वा ॥ ६ स्त्रीणामथाऽऽत्ममंस्पर्शे नीलों का परिचाय च । उपम्पशेजलं वात्र(.) तृणं वा भूमिमेव वा ॥७ केशानां चाऽऽन्मनः स्पर्श वानमः बन्टिन अगाभिरंफेनाभिरक्षराद्भिश्च धर्मतः॥८ शोचेप्सुः सर्वदाऽऽचामेदामीन: नाना मुनावि पलकण्या मुक्तकेशशिवोऽपि वा ॥९ अकृत्वा पादयोः शौचगानो न शुचि भवन् । सीवालम्बो नाममा वा नाणीपी चाऽऽचमेद्बुधः।।१० न च वार्गेधाराभिने निष्पन्नड़तादकः । नेक हस्तापितजलविना सूत्रेण वा पुनः ॥ ११ न पादुकासनस्था वा वाहनानुग्थापि वा । न जल्पन्न हनन्प्रेक्षशयानस्तल्प एव च ॥ १२ नावीक्षिनाभिः फेनार्यरुपेताभिग्थापि वा । अद्राशुचिकरोन्मुक्तिन क्षाराभिस्तथैव च ॥ १३ न चैवाङ्गुलिभिः शब्दं प्रकुयान्नान्यमानमः । न वर्णरसदृष्टाभिन चैव प्रदरोदकः ॥ १४ न पाणि मिनाभित्र नवहिस्कन्ध पर वाहामिपनिमः कण्ठ्याभिः क्षत्रियः शुचिः॥१५ पाशिताभिस्तथा वैश्यः वंशद्री सतानतः । अनुश्मलान्तरता रेग्वायां ब्राह्ममुच्यते ।। १६ अन्तराङ्गुष्ठदशिन्याः पितृणां नीथमुच्यत । कनिष्ठापलतः पश्चात्याजापत्यं प्रचभते ॥ १७ अङ्गुल्यग्रं स्मृतं देवं तदवाऽऽर्प यकीनिनम् । मुले वा देवयार्प स्वादानेयं मध्यतः स्मृतम् ॥ १८ तदेव सामिकं तीर्थतज्ज्ञात्वा न मानि । वार्णव तुतीर्थन दिनो नित्यमुपस्पृशेत् ॥ १९ कामयेद्वाऽथ देवेन न त पियंग ने दिनाः । त्रिः शनीयादपः पूर्व ब्राह्मण प्रयतस्ततः ॥ २० समृज्याङ्गुष्टमलेन मुख वै समुपस्पृशत् । अङ्गुष्ठानामिकाभ्यां तु म्पशन द्वयं ततः ॥ २१ सजेन्यङ्गुष्ठयोगेन स्पृशनासापुटद्वयम् । कनिहाअष्टमांगन श्रवणे ममरस्पृशेत् ॥ २२ सर्वासामथ योगेन हृदयं तु तलेन वा । स्पृशन वै शिरस्तद्वदङ्गुष्टेनासकद्वयम् ।। त्रिः पाश्नीयाधदम्भस्तु प्रीतास्तेनास्य देवताः । प्रत्मा विष्णुमहेशश्च भवन्तीत्यनुशुश्रुम ॥ २४ गङ्गा च यमुना चैव प्रीयने परिमार्जनात् । संस्पृष्टयोर्लोचनयाः प्रीयते शशिभास्करौ ॥ २५ नासत्यदस्रो प्रीयेते स्पृशेन्नासापुटद्वयम् । कर्णयाः स्पृष्टयोस्तद्वत्मीयेने चानिलानलौ ॥ २६ संस्पृष्टे हृदये चास्य पीयन्ते सर्वदेवताः । मूर्धसंस्पर्शनादेकः प्रीतः स पुरुपो भवेत् ॥ २७ १ ख. अ. णे । श्वान विलोभ्य स्पृट्वा । २ के. रकेशाभिरष्यामिश्च । ३ अ. शाचं मार्गती । ४ अ. 'त् ॥ होनी