Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
"50,
१०२ द्यधिकशततमोऽध्यायः ]
पद्मपुराणम् । मेमोरसि महादेव महदेतत्सुदोहदम् । दर्शयस्व ममाग्रे त्वं काननं काननोत्तमम् ॥ ३
महादेव उवाचएवमस्तु महादेवि नन्दनं देवसंकुलम् । दर्शयिष्यामि ते पुण्यं द्विनसिद्धनिषेवितम् ॥ एवमाभाष्य तां देवीं तया सह गणैस्ततः । जग्मतुर्वत्स तौ देवी नन्दनं नवमेव तु ॥ सर्वाङ्गसुन्दरं पुष्पमाल्याद्याभरणैर्युतम् । घण्टामालाभिसंयुक्तं किङ्किणीजालमालिनम् ॥ ६ वसनैः पद्मपुप्पैस्तु मुक्तामाल्यसुशोभितम् । हंसचन्द्रप्रतीकाशं वृषभं चारुलक्षणम् ॥ ७ समारूढो महादेवो गणकोटिसमातृतः । नन्दिभृङ्गिमहाकालस्कन्दचण्डमनोहराः ॥ वीरभद्रो गणेशश्च पुष्पदन्तो जनेश्वरः। सुबलोऽतिवलो नाम मेघनादो घंटावहः ॥ . ९ घण्टाकर्णश्च कालिन्दः पुलिन्दो वीरवाहुकः । केशारिः किंकरो नाम चन्द्रहासः प्रजापतिः॥१० एते चान्ये च बहवः सनकाद्यास्तपोधनाः । गणश्च कोटिसंख्यातः स शिवः परिवारितः ॥ ११ नन्दनं वनमेवापि सेवितं देवकिंनरैः । प्रविवेश महादेवो गणैर्देव्या च सेवितः ॥ १२ दर्शयामास देवेशो गिरिजायै सुशोभितम् । नानापादपसंछन्नं फलपुष्पसमाकुलम् ॥ १३ [*दिव्यरम्भासमाकीर्ण पुष्पवद्भिश्च चम्पकैः । मल्लिकाभिः सुपुष्पाभिर्मालतीजालसंकुलम् ] १४ नित्यपुष्पितशाखाभिः पादपैः शोभितं वनम् । राजमानं महावृक्षश्चन्दनैश्चारुगन्धिभिः॥ १५ देवदारुवनैर्जुष्टं लवङ्गश्च समाकुलम् । [+सरल रिकेलैश्च तद्वन्पूगीफलद्रुमः॥ खजूरपनसैर्दिव्यैः फलभारावनामितैः । परिमलोदारसंयुक्तगुरुवृक्षसमाकुलम् ॥] अग्नितेजःसमाभामैः सप्तपणः सुपुप्पितैः ॥
१७ राजवृक्षः कदम्बैश्च पुप्पशोभासमन्वितम् । जम्बुनिम्बमहाक्षातुलिङ्गसमाकुलम् ॥ १८ नारङ्गः सिन्दुवारैश्च पिप्पलैः शालनिन्दुकैः ।[+उदुम्बरः कपित्थश्च जम्बुपादपशोभितम् ॥ १९ लकुचैः पुष्पसौगन्धैः स्फुटनॉरैः समाकुलम् ] । चूतैश्च फलराजानीलश्चव घनोपमः ॥ २० शोभितं नन्दनं पुण्यं शिवेन परिदर्शितम् । शोभितं च द्रुमैश्वान्यैः सनीलवनोपमः ॥ २१ सर्वकामफलोपेतैः केल्याणफलदायकैः । कल्पद्रुमैमहापुण्यैः शोभितं नन्दनं वनम् ॥ २२ नानापक्षिनिनादैश्च संकुलं मधुरस्वनैः । कोकिलानां रुतेः पुण्यरुदघुष्टं मधुकारिभिः ॥ २३ मकरन्दविलीनाभिभ्रमरीभिर्विराजितम् । नानावृक्षः समाकीर्ण नानामृगगणाकुलम् ॥ २४ वृक्षेभ्यः पतितैः पुष्पैः सुगन्धैः पतितैर्भुवि । मा च भू राजते पुत्र पूजिनेव सुगन्धिभिः ॥ २५ तत्र वाप्यो महापुण्याः पद्मसौगन्धनिर्मलाः । तोयस्ताः क्षुभिताः पुत्र हंसकारण्डवोषिताः॥ २६ तडागैः सागरप्रख्यस्तोयसौगन्थ्यपूजितः । नन्दनं भाति सर्वत्र गणैरप्सरसां महत् ॥ २७ विमानः कलशैः शुभैमदण्डः सुशोभनः । नन्दनं वनराजस्तु प्रासादेश्च सुशोभितः॥ २८ यत्र तत्र प्रभात्येव किंनराणां महागणः । [*गन्धर्वैरप्सरोभिश्च सुरूपाभिद्विजोत्तम ॥] २९
* एच्चिद्वान्तर्गतः पाठः क. ख. दु. च. छ. घ. इ. द. पुस्तकस्थः । + एतचिहान्तर्गतः पाठः क. ख. ड. च. छ. झ. ड. ढ. पुस्तकस्थः । + एतच्चिदान्तर्गतः पाठः क. ख. च. छ. झ. . पुस्तकस्थः । * एतच्चिदान्तर्गतः पाठः क. ख. घ. ङ. च छ. झ.ट. ठ. ड. दृ पुस्तकस्थः ।
१. महोदय म । २ ड. म् । वेणुमा । ३ छ. झ. 'म् । भ्रमरैः पुष्पवस्त्रैश्च मु। ४ इ. घटेश्वरः । ५ घ. ठ. इ. पाटलानां वनोत्तमम् । ६.. बकलः । ७ ख. ड. च. छ. स. १. "नाग: स। ८ क. ख. ङ.चम् । नील: शालवनदिव्यस्तालानां तु वनस्ततः । छ. झ. द.म् । तमालैस्तु विशालस्तैः शोभितं तपनोपमः । ९ ङ. छ. स. द. कल्पनारणदा । १० क. ख. घ. ङ. च. छ. झ. ट. ट.ड. ' यर्मधुरैर्मधु। ११ ह नद्यो । १२ क.ख.इ.च.छ.स.ह. सुधान्वितैः ।

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387