Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
१०९ नवाधिकशततमोऽध्यायः ] पद्मपुराणम् । स्वर्जितस्य महाभागे नाशमिच्छति घातुकः । हनमाना महापापाः परतेजोविदृषकाः॥ ३२ तेषामथो विनाशाय प्रवृत्तं हि दिने दिने । नानाविधैरुपायैस्ते विषशस्त्रादिभिस्ततः॥ ३३ हन्तुमिच्छन्ति तं पुण्यं पुण्यकर्माभिरक्षितम् । पापिनश्चैव हुण्डाद्या मोहनस्तम्भनादिभिः ॥ ३४ पीडयन्ति दुराचाग नानाभेदैर्बलावलैः । सुकृतम्य प्रयोगेण पूर्वजन्मानितेन वा ॥ १५ पुण्यस्यापि महाभागे पुण्यवन्तं च रक्षितम् । विफलत्वं प्रयान्न्येव उपायाः पापिभिः कृताः ३६ यत्रतत्राणि मत्राश्च शस्त्राग्निविषवन्धनाः । रक्षयन्ति महात्मानं देवपुण्यैः सुरक्षितम् ॥ ३७ कर्नागे भस्मतां यान्ति म वै निपुनि पुण्यभाक । आयुपुत्रस्य वीरस्य रक्षका देवताः शुभे ॥३८ पुण्यस्य मंचयं सर्व नपसां निधिमेव च । तम्माच रक्षितो वीरो नहुषो बलिनां वरः ॥ ३९ सत्यन नपसाऽनेने पुण्यश्च संयमदमः । मा कृथा दारुणं दुःखं मुश्च शोकमकारणम् ॥ ४० स हि जीवति धर्मात्मा मात्रा पित्रा विना बने । तपोवने वसत्येकस्तपस्विभिरलंकतः॥ ४१ वेदवेदाङ्गनचज्ञो धनुर्वेदम्य पारगः । विराजते शशी यद्वत्स्वकलाभिः सुनेजसा ॥ ४२ नर्थों विगजते सोऽपि म्बकलाभिः सुमध्यम । विद्याभिश्च महापुण्यस्तपोभिर्विविधैस्तथा ॥ ४३ राजते परवीरनो रिपुहा मुरवल्लभः । हुण्डं निहत्य दैत्येन्द्रं न्वामेवं हि प्रलप्स्यते ॥ ४४ त्वया सार्धे स्त्रिया चेव पृथिव्यामकभूपतिः । भविष्यति महायोगी यथा स्वर्गे तु वासवः ॥४५ त्वं तम्मात्पाप्म्यमे भद्रे सुपुत्रं वामवोपमम् । ययानि नाम धर्मज्ञ प्रजापालनतत्परम् ॥ ४६ तथा कन्याशनं चापि रूपौदार्यगुणान्वितम् । यामां पुण्यैर्महाराज इन्द्रलोकं प्रयास्यति ॥ ४७ इन्द्रत्वं भोक्ष्यने देवि नहुषः पुण्यविक्रमः । ययानि म धर्मान्मा आत्मजस्ते भविष्यति ॥ ४८ [ *प्रजापाली महाराजः सर्वजीवदयापरः] । तम्य पुत्रास्तु चत्वारो भविष्यन्ति महौजसः ४९ बलवीयगुणोपेता धनुर्वेदम्य पारगाः । प्रथमस्तवसुनाम पुरुर्नाम द्वितीयकः ॥ उरुनाम तृतीयस्तु चतुर्थो वीर्यवान्यदुः । एवं पुत्रा महावीर्यास्तेजस्विनो महाबलाः ॥ ५१ भविष्यन्ति महात्मानः सर्वतेजःसमन्विताः । यदोश्चैव सुता धीराः सिंहतुल्यपराक्रमाः॥ ५२ तेषां नामानि भद्रे ते शृणु मे गदतः शुभे । भोजश्च भीमकश्चापि अन्धकः कुकुरस्तथा ॥ ५३ वृष्णिर्नाम सुधर्मात्मा सत्याधारी भविष्यनि । पष्ठस्तु श्रुतमनश्च श्रुताधारश्च सप्तमः ॥ ५४ कालदंष्ट्रो महावीर्यः ममरे कालजिदली । यदोः पुत्रा महावीर्या यादवाग्व्या धरातले ॥ ५५ तेषां पुत्राश्च पौत्राश्च भविष्यन्ति धरातलं । एवं नहुषवंशो वै नव देवि भविष्यति ॥ ५६ दुःखमेव परित्यज्य स्थीयतामधुना सुखम् । समेप्यान महाप्राज्ञस्तव भर्ता शुभानने ॥ ५७ निहत्य दानवं हुण्डं त्वामेवं परिणप्यति । दुःग्वजानानि सोणानि नेत्राभ्यां हि पतन्ति च ५८ अणि चेन्दुमत्याश्च संमार्जयति मानदः । आयांश्च दुःग्वमु इत्य स्वकुलं तारयिष्यति ॥ ५९ सुखिनं पितरं कृत्वा प्रजापालो भविष्यात । एतत्ते सवमाख्यानं देवानां कथनं शुभ ॥ दुःखशोकं परित्यज्य सुखेन परिवर्तय ॥
* एतचिहान्नर्गतः पाठः क. ख. घ. इ. च छ. झ ट. ट. ड. द. पुस्तकस्थः । १ क ख. ङ. च. श. ह. ट म् । कीचटाभिः कुविद्याभिमोह । २ ड. न ापार्यः सं'। । क. ख. हु. च. छ. झ. ड... "स्विपरिपालितः । ४ क. ख. घ. ड. च. छ. झ. ट. ठ. इ. द. था म हि महाप्राज्ञः कलाभिः शृणु सुन्दरि । वि। ५ क. ख. घ. दु.च. झ. ट. इ. ढ. "भियेशसा तदा । रा। छ. भियंशसा सदा ।रा। 63. "सां सतर्म। ७ क. ख. र. च. छ. अ. द. वरानने । ८ क. ख. हु. च. छ. म. द. सहस्रशः ।

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387