Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 378
________________ ३७२ महामुनिश्रीव्यासपणीतं-- [ २ भूमिखण्डेईश्वर उवाचसत्यमुक्तं त्वया भद्रे अनेन पापकारिणा । सत्योधमः परित्यक्तः कामोदार्थ कृतः पुरा ॥ १८ शोकजानि प्रफुल्लानि गङ्गातोयगतान्यपि । अयमेष प्रगृह्णाति कामाकुलितचेतनः ॥ १९ पूजयेचापि दुष्टात्मा शोकसंतापकारकैः । दुःखजैः शोकजैः पुष्पैस्तैस्तु श्रेयः कथं भवेत् ॥ २० [झ्यादृशेनापि भावेन मामेव परिपूजयेत् ] । तादृशेनापि भावेन अस्य सिद्धिर्भविष्यति ॥ २१ मन्ये ध्यानविहीनोऽयं कामोदान्यस्तमानसः । संजातः पापचारित्रो जहि देवि स्वतेजसा ॥२२ एवमाकर्ण्य तद्वाक्यं शंभोश्चैव महात्मनः । अस्यैव संक्षयं शंभो करिष्ये तव शासनात् ॥ २३ एवमुक्त्वा ततो देवी तस्यापि वधकाङ्क्षया । वर्तते हि विहुण्डस्य वधोपायं विचिन्तयेत् ॥२४ [+ कृत्वा मायामयं रूपं ब्राह्मणस्य महात्मनः । पूजयेच्छंकरं नाथं सुपुष्पैः पारिजातकैः ] ॥२५ समेत्य दानवः पापो दिव्यां पूनां विनाशयेत् । कामाकुलः सुदुःखार्तस्तद्गतो भावतत्परः॥२६ विष्णोश्चैव महामायां पूर्वदृष्टां स दानवः । सस्मार चापि वै नित्यं कामबाणपपीडितः॥ २७ तस्याः स्मरणमात्रेण कंदर्पण बलीयसा । विरहाकुलदुःखार्तो देवतेहि मुहुर्मुहुः ॥ २८ कालकृष्टः सुदुष्टात्मा शोकजातानि तानि सः। परिगृह्य समायातः पूजनार्थ महेश्वरम् ॥ २९ देव्या कृतां हि तां पूनां सुपुष्पैः पारिजानकैः । तानि नीत्वा तु लोभेन शोकजः परिपूजयेत् ३० नेत्राभ्यां तस्य दुष्टस्य बिन्दवोऽश्रुसमुद्भवाः । अविरलास्ततो वत्स पतन्ति लिङ्गमस्तके ॥ ३१ देवी ब्राह्मणरूपेण तमुवाच महामते । को भवान्पूजयदेवं शोकाकुलमनाः सदा ॥ ३२ पतन्त्यश्रूणि देवस्य मस्तके शोकजानि ते । अपवित्राणि मे हि एतमर्थ ममाग्रतः ॥ ३३ विहुण्ड उवाचपूर्व दृष्टा मया नारी सर्वसौभाग्यसंपदा । [सर्वलक्षणसंपमा कामस्याऽऽयतनं महत् ] ॥ ३४ वस्या मोहेन संदग्धः कामेनाऽऽकुलतां गतः । तया प्रोक्तं हि संभोगे देहि मे दायमुत्तमम् ।।३५ कामोदसंभवैः पुष्पैः पूजयस्व महेश्वरम् । तेषां पुष्पकृतां मालां मम कण्ठे परिक्षिप ॥ ३६ कोटिभिः सप्तसंख्यातैः पूजयस्व महेश्वरम् । तदर्थ पूजयाम्येव ईश्वरं फलदायकम् ॥ ३७ कामोदसंभवः पुष्पैर्दुर्लभैर्देवदानवैः ॥ देव्युवाचक ते भावः क ते ध्यानं कते ज्ञानं दुरात्मनः। [+ ईश्वरस्यापि संबन्धो नास्ति किंचित्तवैव हि] ३९ कामोदाया वरं रूपं कीदृशं वद सांपतम् । क लब्धानि सुपुष्पाणि हास्यात्तस्या भवानि च॥४० विहुण्ड उवाचभावं ध्यानं न जानामि न दृष्टा सा मया कदा । गङ्गातोयगतान्येव परिगृहामि नित्यशः ॥ ४१ तैरहं पूजयाम्येकं शंकरं हि वदाम्यहम् । ममाग्रे कथितं विप्र शुक्रेणापि महात्मना ॥ ४२ वचनात्तस्य देवस्य पूजयामि दिने दिने । एतत्ते सर्वमाख्यातं यच पृष्टोऽस्मि सांपतम् ॥ ४३ देव्युवाचकामोदारोदनात्पुष्पैर्दुःखेनाथ समुद्भवैः । लिङ्गमर्चयसे पाप पापभावेन नित्यशः ॥ यादृशेनापि भावेन पुष्पैश्च यादृशैस्त्वया । अचितो देवदेवेशस्तादृशं फलमामुहि ॥ ४५ * एतचिहान्तर्गतः पाठो ड. पुस्तकस्थः । + एतचिहान्तर्गतः पाठो घ. छ. ट. ठ. पुस्तकस्थः । * एतचिहान्तर्गतः पाठः क. ख. . च. छ. स. ह. पुस्तकस्थः । + एतचिहान्तर्गतः पाठः क. ख. छ. च. छ. स.ड. द. पुस्तकस्थः । ३८

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387