Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 382
________________ ३७६ महामुनिश्रीव्यासप्रणीतं - [ २ भूमिखण्डे ३२ ४० [ तस्य दुःखेने मुग्धोऽस्मि तीव्रेणापि सुपीडितः ] । महता मोहजालेन बद्धोऽहं द्विजपुंगव ३१ मालपं रामचन्द्रेति शुकराजेति पण्डित । श्लोकराजेति तं विप्र मोहाच्चलितमानसः ।। ततोऽहं दुःखसंतप्तः संजातः स्वेन कर्मणा । बियोगेनापि विप्रेन्द्र शुकस्य शृणु सांप्रतम् ।। ३३ विस्मृतं तन्मया ज्ञानं सिद्धेनापि प्रकाशितम् । संस्मरशुकसंज्ञानं तं शुकं चाटुकारकम् ।। ३४ बत्स वत्सेति नित्यं वै मालपं शृणु भार्गव । गद्यपद्यमयैर्वाक्यैः संस्कृताक्षरसंयुतैः ।। ३५ त्वां विना कश्च मां वत्स बोधयिष्यति सांप्रतम् । कथाभिस्तु विचित्राभिः पक्षिराज प्रसाद्य माम् ।। अस्मिन्सुनिर्जनोद्याने विहाय क गतो भवान् । केन वै वत्स दोषेण तन्मे कथय सांप्रतम् ॥ ३७ एवंविधैरहं वाक्यैः करुणैस्तैस्तु मोहितः । एवमादि मलप्याहं शोकेनापि सुपीडितः ।। ३८ मृतोऽहं तेन दुःखेन तद्भावेनापि मोहितः । मरणे यादृशो भावो मतिश्वाssसीच्च यादृशी ।। ३९ areशेनापि भावेन जातोऽहं द्विजसत्तम । गर्भवासो मया प्राप्तो ज्ञानस्मृतिविधायकः ॥ स्मृतं पूर्वकृतं कर्म स्वयमेव प्रचेष्टितम् । मया पापेन मूढेन किं कृतं कृतात्मना || गर्भयोगसमारूढः पुनस्तं चिन्तयाम्यहम् । तेन मे निर्मलं ज्ञानं जातं तु सर्वदर्शकम् || गुरोस्तस्य प्रसादाच्च प्राप्तं ज्ञानमनुत्तमम् । तस्य वाक्योदकैः स्वच्छैः कायस्य मलमेत्र मे सबाह्याभ्यन्तरं विम क्षालितं निर्मलं कृतम्। तिर्यक्त्वं च मया प्राप्तं शुकजातिसमुद्भवम् ॥ ४४ शुकस्य ध्यानभावेन मरणे समुपस्थिते । तस्मिन्काले मृतो विम तद्भावेनापि भावितः ॥ ४५ तादृशोऽस्मि पुनर्जातः शुकरूपो महीतले । मरणे यादृशो भावः प्राणिनां परिजायते ।। तादृशाः स्युस्तु सत्त्वास्ते तपास्तत्पराक्रमाः । तद्गुणास्तत्स्वरूपाश्च भावभूता भवन्ति हि मृत्युकालस्य विप्रेन्द्रभावेनापि न संशयः । [ अतुलं प्राप्तवाज्ञानमहमत्र महामते ।। तेन सर्वे विपश्यामि यद्भतं यद्भविष्यति । वर्तमानं महामाझ ज्ञानेनापि महामते । सर्वे विदाम्यहं यत्र संस्थितोऽपि न संशयः ।] तारणाय मनुष्याणां संसारे परिवर्तताम् नास्ति तीर्थ गुरुसमं बन्धच्छेदकरं द्विज ।। ४१ 1 ४२ ४३ ४६ ४७ ४८ ४९ एतत्ते सर्वमाख्यातं शृणु भार्गवनन्दन । यत्त्वया पृच्छितं विम तत्ते सर्वे प्रकाशितम् ॥ स्थलजाश्चोदकात्सर्व बाह्यं मलं प्रणश्यति । जन्मान्तरकृतान्पापान्गुरुतीर्थ प्रणाशयेत् || संसारे तारणायैव जङ्गमं तीर्थमुत्तमम् ॥ विष्णुरुवाच शुक एवं महाप्राज्ञश्यवनाय महात्मने । तत्त्रं प्रकाशयित्वा तु विरराम नृपोत्तम । [+एतते सर्वमाख्यातं जङ्गमं तीर्थमुत्तमम् ] । वरं वरय भद्रं ते यद्वै मनसि वर्तते ।। बेन उवाच नाहं राज्यस्य कामार्थी नान्यत्किचित्प्रकामये । सदेहो गन्तुमिच्छामि तत्र कार्य जनार्दन एवं वरमहं मन्ये यदि दातुमिहेच्छसि ।। ५० ५१ ५२ ५३ ५४ ५५ * एतच्चिहान्तर्गतः पाठः क. ख. ड च छ. झ. ड. पुस्तकस्थः । + एतच्चिहान्तर्गतः पाठः क. ख. घ. च. छ. झ. ट. ठ. ड. पुस्तकस्थः । * इदमार्षम् । + एतच्चिहान्तर्गतः पाठः क. ख. ङ. च. छ. झ. ड. उ. पुस्तकस्थः । १ क. ख. ङ. च. श. ट. न दग्धों । २छ. झ. °स्मिन्मुनिजनो ।

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387