Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
११० दशाविकशततमोऽध्यायः] पयपुराणम् । शस्त्राण्यत्राणि सर्वाणि दिव्यानि विविधानि च । ददुर्देवा महात्मानस्तस्मै राञ महौजसे ॥२०
कुञ्जल उवाचअथ आयुसुतो वीरो दैवतैः परिमानितः॥ आशीभिनन्दितश्चापि मुनिभिस्तत्त्वदर्शिभिः । आरुरोह रथं दिव्यं भास्वर रत्नभूषितम् ॥ २२ [*घण्टारवैः प्रणदन्तं क्षुद्रघण्टासमाकुलम् । रथेन तेन दिव्येन शुशुभे नृपनन्दनः॥ २३ दिवि मार्गे यथा सूर्यस्तेजसा स्वेन वै किल । ['प्रतपस्तेजसा तद्वदैत्यानां मस्तकेषु सः] ॥ २४ जगाम शीघ्रं वेगेन यथा वायुः सदागनिः । [*यत्रामौ दानवः पापस्तिष्ठते स्वगणैर्युतः ॥ तेन मातलिना साध वाहकेन महात्मना ॥ इति श्रीमहापुगणे पाये भमिखण्डे वेनोपाग्याने गुरुतीर्थ नाहषे दशाधिकशततमोऽध्यायः ॥ ११० ॥
आदितः श्लोकानां समष्ट्यङ्काः-८५११
अकादशाधिकशततमोऽध्यायः ।
• * rr १
कुञ्जल उवाच
[*निर्गच्छमाने समरे च वीर नहुपे हि तम्मिन्सुरगजतुल्ये ।
सकोतुका मङ्गलगीतयुक्ताः स्त्रियस्तु सवाः परिजग्मुरत्र । देवतानां वग नार्यो रम्भाद्यप्सग्सस्तदा । किंनर्यः कौतुकोन्मुक्यो जगुः स्वरेण सत्तम] ॥ २ गन्धर्वाणां तथा नार्यों रूपालंकारमंयुनाः । कौतुकेन गतास्तत्र यत्र राजा स तिष्ठति ॥ ३ पुरं महोदयं नाम हुण्डस्यापि दुगत्मनः । नन्दनोपवने - दिव्यैः सर्वत्र समलंकृतम् ॥ सप्तकक्षायुसँगैहैः कलशैरुपशोभितैः । सोपानमहादण्डैः शोभमानं पुरोत्तमम् ।। कैलासशिखराकारैः सोन्नतैर्दिवमाश्रितैः । मश्रियान्वित]र्दिव्यैर्धाजमानं गृहोत्तमैः॥ ६ वनश्चोपवनैर्दिव्यैस्तडागैः सागरोपमैः । जलपूर्णः मुशोभैस्तु पौ रक्तोत्पलान्वितैः॥ ७ महारत्नप्रकाशैश्च घट्टालकशतैरपि । परिखाभिः सुपूर्णाभिर्जलशब्दः सुशोभितम् ॥ अन्यैश्चैव महारत्नैर्गजेश्चैव विराजितम् । सुनारीभिः समाकीर्ण पुरुषैश्च महाप्रभैः ।। नानाप्रभावैदिव्यैश्च शोभमानं महोदयम् । राजश्रेष्ठो महावीरो नहुपो ददृशे पुरम् ॥ पुरमान्ते वनं दिव्यं दिव्यवृक्षरलंकृतम् । तद्विवेश महावीरो नन्दनं हि यथाऽमरः॥ ११ रथेन सह धर्मात्मा तन मातलिना सह । प्रविष्टः स तु राजेन्द्रो वनमध्ये सरित्तटे ॥ १२ तत्र ता रूपसंयुक्ता दिव्या नार्यः समागताः । गन्धर्वा गीततत्त्वज्ञा जगुर्गीतैर्नृपोत्तमम् ।। मृताश्च मागधाः सर्वे तं स्तुवन्ति नरोत्तमम् । शुश्राव गीतं मधुरं नहुषः किंनरेरितम् ॥ १३ इति श्रीमहापुराणे पाद्मे भूमिखण्डे वेनोपाख्याने गुरुतार्थकथने नाहुष एकादशाधिकशततमोऽध्यायः ॥ १११ ॥
आदितः श्लोकानां समष्ट्यङ्काः-८५२४ * एतचिहनान्तर्गतः पाठः क. ख घ. इ. च. छ. झ. ट. ठ. ड. उ. पुस्तकस्थः । एतचिहनान्तर्गतः पाठः क. ख. घ. ड. च. छ. झ. ट. . ड. द. पुस्तकस्थः । * एतच्चिदान्तगतः पाठो घ. छ.ट. . पुस्तकस्थः । । एतस्मात्याक 'निर्गच्छमानं मनिदेववृन्दैदृष्ट नृपेन्द्र बलवीर्यकोविदम् । इन्द्रोपमं विष्णुसमं मुसंख्ये वधाय हुण्डस्य समुत्सुकं तम् । इत्यधिक क. ख. घ. छ. च. छ. ट. ठ. ड. द. पुस्तकेषु । * एतच्चिदान्तर्गतः पाठः क. ख. घ. उ. च. छ.स. ट. .... पुस्तकस्थः । 1 एतचिहान्तर्गतः पाठः क. ख. ङ. च. छ. स. द. पुस्तकस्थः ।।
१घ.ट. 3. इ. सत।
..

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387