Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 373
________________ ११९ एकोनविंशत्यधिकशततमोऽध्यायः ] पद्मपुराणम् । ३६७ संगमात्तव देवेशि यं यमिच्छसि मांप्रतम् । तं तं दनि महाभागे दुर्लभं देवदानवैः॥ २३ मायोवाचमामेव भोक्तुमिच्छा चेदायं मे देहि दानव । सप्तकोटिमितेश्चैव पुष्पैः पूजय शंकरम् ॥ २४ कामोदसंभवैर्दिव्यैः सुगन्धैर्देवदुर्लभैः। तेषां पुष्पकृतां मालां मम कण्ठे सुशोभिताम् ॥ २५ आरोपय महाभाग एनहायं प्रदेहि मे । तदाऽहं सुप्रिया भार्या भविष्यामि न संशयः ॥ २६ विहुण्ड उवाच[*एवं देवि करिष्यामि वरं दमि प्रयाचितम् ]| वनानि यानि पुण्यानि दिव्यानि दितिजेश्वरः २७ बभ्राम मन्मथाविष्टो न पश्यति च तद्रुमम् । कामोदकाख्यं पप्रच्छ यत्र तत्र गतः स्वयम्॥२८ कामोदको द्रुमो नास्ति वदत्येवं महाजनः । पृच्छमानः स दुष्टात्मा कामबाणैः प्रपीडितः ॥२९ पप्रच्छ भार्गवं गत्वा भक्त्या नमितकंधरः । कामोदकं द्रुमं ब्रूहि कान्तं पुष्पसमन्वितम् ॥ ३० शुक्र उवाचकामोदः पादपो नास्ति योपिदेवास्ति दानव । यदा सा हसते चैव प्रसङ्गेन महर्पिता ॥ ३१ ['सुहासाजज्ञिरे दैन्य सुगन्धानि वराण्यपि। सुमान्येतानि दिव्यानि कामोदानि न संशयः३२ अतिपीतानि पुष्पाणि सौरभेण युतान्यपि । नेनाप्येकेन पुष्पेण यः पूजयति शंकरम् ॥ ३३ तस्येप्सितं महाकामं संपूरयति शंकरः । तस्याश्च रोदना[*देव प्रभवन्ति न संशयः ॥ ३४ तादृशान्येव पुष्पाणि लोहितानि महान्ति च । सौरभण विना दैन्य] नेपां स्पर्श न कारयेत् ३५ एवमाकण्ये तस्यापि वाक्यं शुक्रस्य भापितम् । उवाच सानु कुत्राऽऽस्ते कामोदा भृगुनन्दन ३६ शुक्र उवाचगङ्गाद्वारे महापुण्ये सर्वपातकशोधने । कामोदाख्यं पुरं तत्र निर्मितं विश्वकर्मणा ॥ कौमोदपत्तने नारी दिव्यभोगैरलंकृता । तथा चाऽभरण नि सर्वदेवः सुपूजिता ॥ ३८ त्वया तत्रैव गन्तव्यं पूजितव्या वराप्सराः। उपायनापि पुण्येन तां प्रहामय दानव ॥ ३९ एवमुक्त्वा स योगीन्द्रः शुक्रस्तं दानवं प्रति । विरराम महातेजाः स्वकार्यायोद्यतोऽभवत् ॥४० इनि श्रीमहापुराणे पाद्म भूमिखण्टे वनापाग्याने गुरुतीर्थ कामोदाख्यान नामाटादशाधिकशततमोऽध्यायः ॥ ११८ ॥ आदितः श्लोकानां समष्ट्यङ्काः-८७५७ अथैकोनविशत्यधिकशततमोऽध्यायः । कपिञ्जल उवाचएतस्या हसनात्तात सुपुष्पाणि भवन्ति वै । पुण्यानि दिव्यगन्धीनि दुर्लभानि मुरासुरैः॥ १ कस्मात्ता देवताः सर्वाः प्रवाञ्छन्ति महामते । [* शंकरस्तोपमायाति हास्यपुष्पैः सुपूजितः ॥२ * एतचिह्नान्तर्गतः पाठः क. ख. घ. कु. च छ. झ. ट. ठ. ४. द. पुस्तकस्थः । एतचिहान्तर्गतः पाठः क.ख. घ. ङ. च. छ. झ. ट. ठ. ड. द. पुस्तकस्थः । * एतच्चिद्वान्तर्गतः पाठः क. ख. ङ. च. छ. झ. ड. द. पुस्तकस्थः । 1 एतच्चिद्वान्तर्गतः पाठः क. ख. घ. ढः च. छ. ट. ठ. इ. ढ. पुस्तकस्थः । घ. छ.ट. ठ. ड. टिसहयस्त्वं पु। २ क. ख. ग. घ. ङ. च. छ. ज. स. म. ट. ठ. ड, ढ, ण्ठे स्म दानव । आ । ३. कामोदोपवने । ४. सहृद्यानि। ५ क. ख. ड. च. छ.. इ. द. पुष्पाणि ।

Loading...

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387