Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 374
________________ महामुनिश्रीव्यासपणीतं [ २ भूमिखण्डेको गुणस्तस्य पुष्पस्य तन्मे कथय विस्तरात्] । गङ्गासमागमे पुण्ये वाराणस्याश्च मध्यगे ॥ ३ कामोदा सा भवेत्का तु कस्य पुत्री वराङ्गना । हासात्तस्या महाभाग पुष्पाणि प्रभवन्ति च ॥४ किंगुणं तत्फलं भूहि सकलं विस्तरेण च ॥ कुञ्जल उवाचपुरा देवैर्महादैत्यैः कृत्वा सौहार्दमुत्तमम् । अमृतार्थे प्रमथितं सागरक्षीरमुद्यतैः ॥ ६ मथनादेवदैत्यानां कन्यारत्नचतुष्टयम् । वरुणेन दर्शितं पूर्व सोमेनैव तथा पुनः॥ पश्चात्पदर्शितं पुण्यममृत कलशस्थितम् । कन्याचतुष्टयं तत्र देवानां हितमिच्छति ॥ सुलक्ष्मी म सा चैका द्वितीया वारुणी तया । कामोदाख्या हृता या च श्रेष्ठा चैव चतुर्थिकार तासां मध्ये वरा श्रेष्ठा पूर्व जाता महामते । तुलसीति समाख्याता लोके पूज्या सदैव हि ॥१० निपानरूपा सर्वेषां पयःफेनसमुद्भवा । अमृतस्य तरङ्गाच्च कामोदाख्या बभूव ह ॥ ११ सोमो राजा तथा लक्ष्मीर्जज्ञाते त्वमृतादपि । त्रैलोक्यभूषणं सोमः संजातः शंकरस्य हि ॥ १२ मृत्युरोगहरा जाता सुराणां वारुणी तथा। ज्येष्ठा सुपुण्यदा जाता लोकानां हितमिच्छताम् १३ अमृतादुत्थिता देवी कामोदा नाम पुण्यदा । विष्णोः प्रीत्यै भविष्ये तु वृक्षरूपं प्रयास्यति १४ विष्णुमीतिकरी सा तु भविष्यति सदैव हि । तुलसी नाम सा पुण्या भविष्यति न संशयः।।१५ तया सह जगन्नाथो रमिष्यति सदैव हि । तुलस्याः पत्रमेकं यो नीत्वा कृष्णाय दास्यति ॥१६ स मेनेऽस्योपकारं तु किमस्मै प्रददाम्यहम् । इत्येवं चिन्तयित्वा तु तस्य प्रीतिकरो भवेत् ।।१७ एवं कामोदनामाऽसौ पूर्वकन्याचतुष्टये । यदा सा हसते देवी हर्षाद्गदभाषिणी ॥ १८ सौवर्णानि मुगन्धीनि मुखात्तस्याः पतन्ति च । अम्लानानि सुपुष्पाणि तानि संगृह्य यत्नतः॥ योऽर्चयेच्छंकरं देवं ब्रह्माणं माधवं तथा । तस्य देवाः प्रतुष्यन्ति यं यमिच्छति तत्पदाः ॥२० रोदित्येषा यदा सा च केन दुःखेन दु:खिता । नेत्राश्रुभ्यो हि तस्यास्तु प्रभवन्ति पतन्ति च ॥ तानि चैव महाभाग हृयानि सुमहान्ति च । सोरभेण विना तेस्तु यः पूजयति शंकरम् ॥ २२ तस्य दुःखं च संतापो जायते नात्र संशयः । पुष्पेस्तु तादृशेर्देवान्सकृदचति पापधीः॥ २३ तस्य दुःखं प्रकुर्वन्ति देवास्तत्र न संशयः । एतत्ते सर्वमाख्यातं कामोदाख्यानमुत्तमम् ॥ २४ अथ कृष्णो विचिन्त्यैव दृष्ट्वा विक्रमसाहसम् । विहुण्डस्यापि पापस्य उद्यमं साहसं तदा ॥२५ नारदं प्रेषयामास मोहयैनं दुरासदम् । नारदस्त्वथ संश्रुत्य वाक्यं विष्णोर्महात्मनः॥ २६ गच्छमानं दुरात्मानं कामोदा प्रति दानवम् । गत्वा तमाह दैत्येन्द्रं नारदः प्रहसन्निव ॥ २७ क यासि त्वं हि दैत्येन्द्र सत्वरस्तु समातुरः । सांप्रतं केन कार्येण कस्यार्थ केन नोदितः ॥२८ ब्रह्मात्मजं नमस्कृत्य प्रत्युवाच कृताञ्जलिः । कामोदपुष्पार्थमहं प्रस्थितोऽस्मि द्विजोत्तम ॥ २९ तमुवाच स धर्मात्मा पुष्पैः किं ते प्रयोजनम् । विश्वर्य पुनः प्राह कार्यकारणमात्मनः ॥ ३० नन्दनाख्ये वने पुण्ये काचिनारी वरानना । तस्या दर्शनमात्रेण गतोऽहं कामवश्यताम् ॥ ३१ तया प्रोक्तोऽस्मि विमेन्द्र पुष्पैः कामोदसंभवैः । पूजयस्व महादेवं पुष्पेस्तैः सप्तकोटिभिः ॥३२ ततस्ते सुमिया भार्या भविष्यामि न संशयः । तदर्थ प्रस्थितोऽस्म्यद्य कामोदाख्यं पुरं प्रति ३३ तामहं कामयिष्यामि सिन्धुजां शृण सत्तम । मनोहरैर्महाहास्यासयिष्याम्यहं पुनः॥ ३४ पीता सती महाभागा हसिष्यति पुनः पुनः । तद्धास्यं गद्दं विप्र मम कार्यप्रवर्धनम् ॥ ३५ १. ख. ग. घ. इ. च. ज. स. म. ट. ठ... मृदुरों । २ क. स्व. घ. ड. च. छ. झ.ट... ड, ढ. सौहृयानि ।

Loading...

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387