Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 375
________________ १६९ १२० विंशत्यधिकशततमोऽध्यायः ] पनपुराणम् । तस्या हास्यात्पतिष्यन्ति दिव्यानि कुसुमानि च । तैस्तु देवमुमाकान्तं पूजयिष्यामि सांगतम्३६ वेन पूजाप्रदानेन तुष्टो दास्यति मे फलम् । ईश्वरः सर्वभूतेशः शंकरो लोकभावनः ॥ ३७ नारद उवाचतत्र दैत्य न मन्तव्यं कामोदाख्ये पुरोत्तमे । विष्णुरस्ति स मेधावी सर्वदेवजयावहः ॥ ३८ येनोपायेन पुष्पाणि कामोदाख्यानि दानव । तव हस्ते प्रयास्यन्ति तदुपायं वदाम्यहम् ॥ १९ गबातोयेषु दिव्यानि पतितानि न संशयः। प्रवाहस्य जलैः पुण्यैरागमिष्यन्ति सांप्रतम् ॥ ४० नानि त्वं प्रतिगृहाण सुहृयानि महान्ति च । गृहीत्वा तानि पुष्पाणि सापयस्व हि वाञ्छितम्।। नारदो दानवश्रेष्ठं मोहयित्वा ततः पुनः । चिन्तयामास धर्मात्मा कथं कार्य मयाऽधुना ॥ ४२ कथमभूणि सा मुश्चेत्केनोपायेन दुःखिता । चिन्तयानस्य तस्यैवं क्षणं वै नारदस्य च ॥ ततो बुद्धिः समुत्पन्ना कामोदाख्यं पुरं गतः ॥ इति श्रीमहापुगणे पाने भूमिखण्डे वेनोपाख्याने गुरुतीर्थे कामोदाख्यानं नामकोनविंशत्यधिकशततमोऽध्यायः ॥ ११९ ॥ आदितः श्लोकानां सपनाः -८८०० अथ विशत्यधिकशततमोऽध्यायः । कुञ्जल उवाचकामोदाख्यं पुरं दिव्यं सर्वदेवसमाकुलम् । सर्वकामसमृद्ध्यर्थमपश्यनारदस्ततः ॥ कामोदाया गृहं प्राप्य प्रविवेश द्विजोत्तमः । कामोदा तु ततो दृष्ट्वा सर्वकामसमाकुलाम् ॥ २ तया संपृच्छितो विप्रः सुवाक्यैः स्वागतादिभिः । दिव्यासने समारूढस्तां पप्रच्छ द्विजोत्तमः३ मुखेन स्थीयते भद्रे विष्णुतेजःसमुद्भवे । अनामयं न पप्रच्छ आशीभिरभिनन्ध ताम् ॥ ४ कामोदोवाचप्रसादाद्भवतां विष्णोः मुखेन वर्तयाम्यहम् । कथयस्व महाभाग त्वं प्रश्नोत्तरकारणम् ॥ ५ महामोहः समुत्पन्नो हकस्मान्मुनिपुंगव । व्यापकः सर्वलोकानां ममा मतिनाशकः ॥ ६ तस्मानिद्रा समुत्पन्ना यथा मर्ये प्रवर्तते । सुप्तया तु मया दृष्टः स्वमो वै दारुणां मुने ॥ ७ केनाप्युक्तं समेत्यैवं पुरतो मे द्विजोत्तम । अव्यक्तो यो हृषीकेशः संसारं स गमिष्यति ॥ ८ तदामभृति दुःखेन व्यापिताऽस्मि महामते । तन्मे त्वं कारणं शूहि भवाज्ञानवतां वरः॥ ९ नारद उवाचवातिकः पैत्तिकश्चैव कफजः सांनिपातिकः । स्वमः प्रतर्तते भद्र मानवेषु न संशयः॥ १० न जायते च देवेषु स्वमो निद्रा च मुन्दरि । आदित्योदयवेलायां दृश्यते स्वम उत्तमः ॥ ११ स स्वमो मानवानां च पुण्यस्य फलदायकः । अन्यचैव प्रवक्ष्यामि स्वमस्य कारणं शुभे ॥ १२ महावातोल्बणे चैव चलन्त्यापो वरानने । त्रुटन्त्यम्बुकणाः सूक्ष्मास्तस्मादुदकसंचयात् ॥ १३ बहिरेव पतन्त्येते निर्मलाम्बुकणाः शुभे । पुनर्लयं प्रयान्त्येते दृश्यादृश्या भवन्ति ते ॥ १४ १क. ख. घ. ङ. च. छ. स. ट. इ. इ. दैत्यक्षया । छ. दैत्यभया । २ क. ख. घ. स. च. छ. स. हर द. सत । ३ क. ख. ग. स. 'तः । चिन्तयानः कार्यसिद्धि प्र। ४ ढ. जायेत स देवेषु तपोनिष्टेण सु। ५.. 'णाः स्थलास्त।

Loading...

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387