Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
१०९ नवाधिकशततमोऽध्यायः ] पद्मपुराणम् ।
वसिष्ठ उवाचआय राजा स धर्मात्मा सप्तद्वीपाधिपो बली। भार्या चेन्दुमती तस्य सत्यरूपा तपस्विनी ॥१६ तस्यामुत्पादितः पुत्रो भवान्वे गुणमन्दिरम् । आयुना गजगजेन सोमवंशस्य भूषणम् ॥ १७ हरस्य कन्या सुश्रोणी गुणरूपैरलंकृता । अशोकमुन्दरी नाम्ना सुभगा चारुहासिनी ॥ १८ तवार्थे सा तपस्तेपे निरालम्बो तु यौवने । तस्या भर्ता भवान्सृष्टो धात्रा योगेन निश्चितः ॥१९ गङ्गायास्तीरमासाद्य ध्यानयोगममन्विताम् । हुण्डस्तु दानवेन्द्रो यो दृष्ट्वा चैकाकिनी स ताम् २० तपसा प्रज्वलन्ती च सुभगां कमलेक्षणाम् । रूपोदार्यगुणोपेतां कामबाणैः प्रपीडितः॥ २१ तां बभाषेऽन्तिकं गत्वा मम भार्या भवेति च । एवं सा तद्वचः श्रुत्वा तमुवाच यशस्विनी ॥२२ मा हुण्ड साहसं कार्षीमा जल्पस्व पुनः पुनः । अप्राप्याऽहं त्वया दैत्य परभार्या विशेषतः॥२३ देवेन मे पुरा सृष्ट आयुपुत्रो महाबलः । नहुषो नाम मेधावी भविष्यनि पतिर्मम ॥ २४ देवेंदत्तो महातेजा मरणं त्वं परीप्समि। [*ततः शापं प्रदास्यामि येन भस्मी भविष्यसि ॥ २५ एवमाकर्ण्य तद्वाक्यं कामवाणप्रपीडितः । मायया च हना नेन प्रणीता निजमन्दिरम् ॥ २६ ज्ञात्वा तया महाभाग शप्तोऽसौ दानवाधमः । नहुषस्यैव हस्तेन तव मृत्युभविष्यति ॥ २७ अजाते त्वयि संजाता वदसे त्वं यथैव तत् । स त्वमायुसुतो वीर हतो हुण्डेन पापिना ॥ २८ सूदेन रक्षितो दास्या प्रेषितो मम चाऽऽश्रमम् । एवं त्वं वनमध्ये च दृष्टश्चारणकिंनरैः॥ २९ यत्तु वै स्मारितं वत्स मया तन्कथितं पुनः । जहि तं पापकर्तारं हुण्डाख्यं दानवाघमम् ॥ ३० नेत्राभ्यां हि प्रमुश्चन्तीमश्रूणि परिमार्जय । इतो गत्वा प्रपश्य॑ त्वं गङ्गातीरं महाबलम् ॥ ३१ निपात्य दानवेन्द्रं त्वं कारागृहात्समानय । अशोकसुन्दरी या हि तस्या भर्ता भवस्व हि ॥ ३२ एतत्ते सर्वमाख्यातं प्रश्नस्यापि हि कारणम् । आभाप्य नहुपं विप्रो विरराम महामतिः ॥ ३३
आकर्ण्य सर्व मुनिना नियुक्तमाश्चर्यरूपं प्रविचिन्त्य भूयः ।
तस्यान्तमेकः परिकर्तुकाम आयोः सुतः कोपमथो चकार । इति श्रीमहापुराणे पाने भमिन्यण्डे वेनोपाग्याने गुरुतीर्थ नहुपेऽटोत्तर शततमोऽध्यायः ॥ १०८ ॥
आदितः श्लोकानां समष्ट्यङ्काः-८४२३
अथ नवाधिकशमतमोऽध्यायः ।
कुञ्जल उवाचप्रणिपत्य महात्मानं वसिष्ठं तपतां वरम् । अरण्यं निर्जगामाथ वाणपाणिधनुर्धरः॥
एणस्य मांसं सुविपाच्य भाजितं बालस्तया रक्षित एव बुद्ध्या । आयोः सुपुत्रः सगुणः सरूपो देवोपमो देवगुणैश्च युक्तः ॥
* एतच्चिदान्तगतः पाठः, छ. पुस्तकस्थः ।
१क. ख. इ. च. छ. झ. ड.इ. म्वा तपांव । २. इ. तपस्विनी। ३ घ. छ. ट. ठ. इ. "ति महाबलः। दे। ४ ट. "ववृत्तिर्महा। ५ क. ख. ङ. च छ. झ. ड. ४. रेः । त्वं तु मुश्रावितो व । ६ क. ख. घ. इ. च. छ.स. ड.. 'श्य त्वमिन्दमती प्रबोधय । नि । क.ख.घ. उ. च. छ. झ.ट. इ.इ. विष्णुरुवाच । ८ क.ख.. च. छ. ..... भामन्त्र्य।

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387