Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डेएवमाभाष्य राजानमायुं देवर्षिसत्तमः । जगाम सहसा तस्य पश्यतः सानुगस्य ह ॥ ७ गते तस्मिन्महाभागे नारदे देवसद्मनि । आयुरागत्य तां राही तत्सर्व विन्यवेदयत् ॥ ८ दत्तात्रेयेण दत्तस्तु पुत्रो देववरोपमः । स वै राजि कुशल्यास्ते विणोश्चैव प्रसादतः ॥ ९ येनाप्यसौ हतः पुत्रः सगुणो मे वरानने । शिरस्तस्य गृहीत्वा तु पुनरेवाऽऽगमिष्यति ॥ १० इत्याह नारदो भद्रे मा कृथाः शोकमेव च । त्यज मोहं महामोदं कुरु भद्रे सुखाकरम् ॥ ११ भर्तुर्वाक्यं निशम्यैवं राज्ञी इन्दुमती ततः । अतिहर्षान्विता जाता पुत्रस्याऽऽगमनं प्रति ॥ १२ पयोक्तं देवऋषिणा तत्तथैव भविष्यति । दत्तात्रयेण मे दत्तस्तनयो हजरामरः॥ १३ भविष्यति न संदेहः प्रतिभात्येवमेव हि । इत्येव चिन्तयित्वा तु ननाम द्विजपुंगवम् ॥ १४
नमोऽस्तु तस्मै पैरिसिद्धिदाय अत्रेः सुपुत्राय महात्मने च ॥
यस्य प्रसादेन मया सुपुत्रः प्रातः सुपुण्यश्च यशःपदश्च ।। एवमुक्त्वा तु सा देवी विरराम मुहर्षिता । आगमिष्यन्तमाज्ञाय नहुषं तनयं पुनः ॥ १६ इति श्रीमहापुराणे पाझे भूमिखण्डे वेनोपाख्याने गुरुनीर्थे नाहुषे सप्तोतरशततमोऽध्यायः ॥ १० ॥
आदितः श्लोकानां समश्यङ्का:-८३८९
अधाष्टोत्तरशत्ततमोऽध्यायः ।
कुजल उवाचब्रह्मपुत्रो महातेजा वमिष्ठस्तपतां वरः। नहुषं तं समाहृय इदं वचनमब्रवीत ॥
१ वनं गच्छस्व शीघ्रं त्वं वन्यमानय पुष्कलम् । स मुनेर्वाक्यमाकर्ण्य नहुषस्तु वनं ययौ ॥ २ अयमेष महापात्रो नहुषो नाम वीर्यवान् । आयुपुत्रः सुधर्मात्मा बाल्यान्मात्रा वियोजितः ॥ ३ अस्यैवातिवियोगेन आयुभार्या प्ररोदिति । अशोकसुन्दरी चापि तपस्तपे सुदृश्वरम् ॥ ४ कदा पश्यति सा देवी पुत्रमिन्दुमती शुभम् । नहुषं नाम धर्मज्ञं हृतं पूर्व तु दानवैः ॥ ५ तमाशाय निरालम्बा शिवस्य तनया वरा । अशोकसुन्दरी बालाऽप्यायुपुत्रस्य कारणात् ॥ ६ सा संगता ह्यनेनापि कदा चेव भविष्यति । एवं सांसारिकं वाक्यं दिवि चारणभाषितम् ॥ ७ शुश्राव स हि धर्मात्मा नहुषो विक्रमान्वितः । स गत्वा वन्यमादाय वसिष्ठस्याऽऽश्रमं प्रति ।।८ वन्यं निवेद्य पुण्यात्मा वसिष्ठाय महात्मने । बद्धाञ्जलिपुटो भूत्वा भक्त्या नमितकंधरः ॥ ९ तमुवाच महामाझं वसिष्ठं तपतां वरम् । भगवन्मे श्रुतं वाक्यमपूर्व चारणेरितम् ॥ १० एष वै नहुषो नान्ना आयुपुत्रो वियोजितः । मात्रा सह सुदुःखेस्तु इन्दुमत्या हि दानवैः ॥ ११ शिवस्य तनया बाला तपस्तेपे सुदुश्वरम् । निमित्तमस्य धीरस्य नहुषस्यति वे गुरो ॥ १२ एवमाभाषितं तत्र तत्सर्व च श्रुतं मया । कोऽसावायुः स धर्मात्मा का सा चेन्दुमती शुभा॥ १३ अशोकसुन्दरी का सा नहुषश्चेति कः प्रभो । एतन्मे संशयं जातं तद्भवांश्छेत्तुमर्हति ॥ १४ अन्यः कोऽपि महामावः कुत्रासी नहुषेति च । तच्च सर्व मम ब्रूहि कारणान्तरमेव च ॥ १५
१. स एव भद्रे संजातो विष्णोश्च सह तेजसा । ये । २ घ. छ. स. ट. ठ. ज चैनं महामोहं कायधर्मविनाशनम् । ३ . परिसद्विजाय । ४ इ. प्तः सुवरिश्च सुपुण्यद । ५ क. ख. घ. ङ. च. छ. स. ट. ठ. ड. ढ. सूत । ६ क. ख. ड. च. छ. स. ड. ढ. प्राज्ञ इहाऽऽसीमहु ।

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387