Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
१०६ षडधिकशततमोऽध्यायः] पद्मपुराणम् । हाहाकारं महत्कृत्वा रुरोद वरवर्णिनी । केन मे लक्षणोपेतो हृतो बालः सुलक्षणः ॥ २ तपसा दानयज्ञैश्च नियमैर्दुष्करैः सुतः । संप्राप्तो हि मया वत्सः सकामैर्दारुणैः पुनः ॥ १ दत्तात्रयेण पुण्येन तुष्टेन सुमहात्मना । दत्तः पुत्रो हृतः केन रुरोद करुणान्विता ॥ ४ हा पुत्र वत्स मे तात हा बाल गुणमन्दिर । कासि केनाभिनीतोऽसि मम शब्दः प्रदीयताम् ॥५ सोमवंशस्य सर्वस्य भूषणस्त्वं न संशयः । केन त्वमद्य नीतोऽसि मम प्राणैः समन्वितः ॥ ६ सुराजलक्षणैर्दिव्यैः संपूर्णः कमलेक्षणः । केनाप्यद्य हृतो वत्स किं करोमि क याम्यहम् ॥ ७ स्फुट जानाम्यहं कर्म बन्यजन्मनि यत्कृतम् । न्यासभङ्गः कृतः कस्य तस्मात्पुत्रो हृतो मम ॥ ८ [*किंवा छलं कृतं कस्य पूर्वजन्मनि पापया । कर्मणः कस्य वै दुःखमनुभुञ्जामि नान्यथा ॥ ९ रत्नापहारिणी जाता पुत्ररत्नं हृतं मम । तस्माद्देवेन वै दिव्य अनौपम्यगुणाकरः ॥ १० किंवा वितर्कितो विप्रः कर्मणस्तस्य वे फलम् । प्राप्तं मया न संदेहः पुत्रशोकान्वितं भृशम् ॥ ११ किंवा शिशुविरोधश्च कृतो जन्मान्तरे मया । तस्य पापस्य भुञ्जामि कर्मणः फलमीदृशम् ॥ १२ याचमानस्य चैवाग्रे वैश्वदेवस्य कर्मणि । किं वाऽपि नापितं चान्नं व्याहृतिभिर्हतं द्विजैः ॥ १३ एवं सुवेदनायुक्ता स्वभानुतनया तदा । इन्दुमती महाभागा शोकविहलिनाऽभवत् ॥ १४ पतिता मूर्छिता शोकाद्विदलत्वं गता सती । निःश्वामं मुञ्चमाना सा वन्सहीना यथा हि गौः ॥१५ आयू राजाऽथ शोकेन दुःग्वन महताऽन्वितः । हृतं श्रुत्वा हि पुत्रं तु धर्य नत्याज पार्थिवः १६ तपमश्च फलं नास्ति नास्ति दानस्य वै फलम् । यस्मादेवं हतः पुत्रस्तस्मानास्त्यत्र संशयः १७ दत्तात्रेयः प्रमन्नस्तु वरं मे दत्तवान्पुग । अजेयं च जयापेनं पुत्रं सर्वगुणान्वितम् ॥ १८ तद्वरस्य प्रसादात्तु कथं विघ्नो ह्यजायत । इति चिन्तापरी राजा दुःखितः प्रारुदद्भशम् ॥ १९ इति श्रीमहापुराणे पाञ मिरवण्डे वनोपाख्याने गुरुनाथ नाहुपे पदधिकशततमोऽध्यायः ॥ १०६ ॥
आदितः श्लोकानां सपथ्यङ्काः-८३७३
अथ सप्तोत्तरशततमोऽध्यायः ।
कुञ्जल उवाचअथासो नारदः साक्षात्स्वाद्राजानमागतः । नृपमाश्वासयामास कस्माद्राजन्यरुयते ॥ १ पुत्रापहरणात्तेऽद्य क्षेमं जातं महामते । देवादीनां महाराज एवं ज्ञात्वा तु मा शुचः॥ २ सर्वविद्या गुणांश्चापि वरान्कामांस्तथैव च । लब्ध्वा कामाभिसंपूर्णो ह्यागमिष्यति ते सुतः ॥ ३ येनाप्यपहृतस्तेऽद्य वालो देवगुणोपमः । आत्मगेहे महाराज कालो नीतो न संशयः॥ ४ तस्य नाशं स वै कृत्वा महावीर्यो महाबलः । स त्वामभ्येप्यते भूयः शिवस्य सुतया सह ॥ ५ इन्द्रोपेन्द्रसमः पुत्रो भविष्यति स्वतेजसा । इन्द्रत्वं भोक्ष्यते सोऽपि निजैश्च पुण्यकर्मभिः॥ ६
* एतच्चिद्वान्तर्गतः पाठो घ. छ. ट. ठ. इ. पुस्तकस्थः । घ. ट. ठ. ड. वा फलं कस्य पूर्व पापयाऽपहृतं मया । पुत्रसंतापजं दुःखं तस्मात्प्राणोमि । २ क. ख. घ. उ. च. छ. झ. ट. ठ. ड. द. मि पुत्रशोक सुदारुणम् । या । ३ क. ख. ड. च. झ. द. प्रभुझानस्य । ४.न करुणान्वितः। ५ क. ख. ड. च. छ. झ. ड. ढ. 'यं यौवनोपे। ६ क. ख. च. छ. स. ट. ठ. अ. द. वंज्ञो हि गुणी भूत्वा सर्ववेत्ता न संशयः । सर्वकलाभि'।

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387