Book Title: Padmapurana Part 01
Author(s): Mahadev Chimnaji Apte
Publisher: Anand Ashram
View full book text
________________
३४४
महामुनिश्रीव्यासप्रणीतं
[ २ भूमिखण्डे
उवाच वाक्यं स्निग्धेव अशोकसुन्दरीं प्रति । काऽसि कस्यासि सुभगे तिष्ठसि त्वं तपोवने ।। ४६ किमर्थं क्रियते वाले कामशोषणकं तपः । तन्ममाऽऽचक्ष्व सुभगे किं निमित्तं सुदुष्करम् ॥ ४७ तनिशम्य शुभं वाक्यं दानवेनापि भाषितम् । मायारूपेण च्छन्नेन साभिलाषेण सत्वरम् ||४८ आत्मसृष्टिसुवृत्तान्तं प्रवृत्तं तु यथा पुरा । तपसः कारणं सर्व समाचष्टे सुदुःखिता ॥ उपप्लवं तु तस्यापि दानवस्य दुरात्मनः । मायारूपं न जानाति सौहृदात्कथितं तया ॥
४९
५०
हुण्ड उवाच
साधुव्रताऽसि हे देवि सम्यग्व्रतपरायणा । साधुशीलसमाचारा सोवाचाशोकसुन्दरीम् ॥ अहं पतिव्रता भद्रे पतिव्रतपरायणा ।।
५१
तपश्चरामि सुभगे भर्तुरर्थे महासती । मम भर्ता हतस्तेन हुण्डेनापि वरात्मना तस्य नाशाय वै घोरं तपस्यामि महत्तपः ||
५२
1
५३
५४
५६
५७
एहि मे स्वाश्रमे पुण्ये गङ्गातीरे वसाम्यहम् । अन्यैर्मनोहरैर्वाक्यैरुक्ता प्रत्ययकारकैः ॥ हुण्डेन सखिभावेन मोहिता शिवनन्दिनी । समाकृष्टा सुवेगेन महामोहेन मोहिता ॥ नीता चाऽऽत्मग्रहं दिव्यमनौपम्यं सुशोभनम् । मेरोः सुशिखरे पुत्र वैड्र्याख्यं पुरोत्तमम् ||५५ स्वस्त्रीवर्गगणोपेतं काञ्चनाख्यं सदा शुभम् । तुङ्गप्रासादसंबाधैः कलशैर्दण्डचामरः ॥ नानावृक्षसमोपेतैर्वनैनीलैर्घनोपमैः । वापीकूपतडागैश्च नदीभिस्तु जलाशयैः ॥ शोभमानं महारत्नैः प्राकारैर्हेमसंयुतः । सर्वकामसमृद्धार्थैः पूर्ण दैत्यगृहस्तथा ॥ ददृशे सा पुरं रम्यमशोकसुन्दरी तदा । कस्य देवस्य संस्थानं कथयस्व सखे मम । सोवाच दानवेन्द्रस्य पूर्व दृष्टस्य वै त्वया । हुण्डस्य स्थानमेतद्धि सोऽहं दानवपुंगवः ॥ मया त्वं तु समानीता मायया चात्र भामिनि । [तामाभाष्य गृहं नीता शातकौम्भं सुशोभनम् नानावेश्मैः समाजुष्टं कैलासशिखरोपमम् ] । निवेश्य सुन्दरीं तत्र दोलायां कामपीडितः ।। ६२ पुनः स्वरूपी दैत्येन्द्रः कामबाणप्रपीडितः । करसंपुटमाबध्य उवाच वचनं तदा ।।
५८
५९
६०
६३
यं यं त्वं वाञ्छसे भद्रे तं तं दद्मि न संशयः । भज मां त्वं विशालाक्षि भजन्तं कामपीडितम् ॥ अशोकसुन्दर्युवाच -
नैव चालयितुं शक्या भवता दानवेश्वर । मनसाऽपि न वै धार्या मम मोहं समागतम् ।। (१) ६५ भवादृशैर्महापापैर्देवैर्वा दानवाधम । दुष्प्राप्याऽहं न संदेह एवं प्राह पुनः पुनः ||
६६
६७
६८
स्कन्दानुजा सा तपसाऽभियुक्ता जाज्वल्यमाना महता रुषा च । संहर्तुकामा परिदानवं तं कालस्य जिहेव यथा स्फुरन्ती ॥ सा प्रोवाच पुनर्देवी तमेवं दानवाधमम् । उग्रं कर्म कृतं पाप आत्मनाशनहेतवे ।। आत्मनाशाय नाशाय स्वजनस्यास्य वै त्वया । स्वगृहं प्रापिता दीप्ता सुशिखा कृष्णवर्त्मनः ६९ arisशुभः कूटपक्षी सर्वशोकैः समुद्रतः । गृहं स प्रविशेद्यस्य तस्य नाशो भवेद्ध्रुवम् ॥ स्वजनस्य च सर्वस्य धनस्य च कुलस्य च । स द्विजो नाशमिच्छेत विशत्येवं यदा गृहम् ॥ ७१ तथा तेऽहं गृहं प्राप्ता तव नाशं समीहती । जीवं कुलं धनं धान्यं पुत्रपौत्रादिकं तथा ॥ ७२
७०
* एतचिहान्तर्गत: पाठश्छपुस्तकस्थः ।
१ क. ख. ङ. व. ड. ड. मायामोहेन । २ छ नसो नेव संधान म । ३ ङ. छ. उ. 'देहो मा वदस्व पु । ४ झ. "था च कुर्कुट पक्षी सर्वलोकेऽप्यमङ्गलः । गृ । ५ क. ख. ङ. च. छ. झ. ढ. तव ।

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387